References

RCūM, 10, 22.1
  rundhyāt koṣṭhyāṃ dṛḍhaṃ dhmātaṃ sattvarūpaṃ bhaved ghanam /Context
RCūM, 10, 77.2
  tāmrarūpaṃ paridhmātaṃ sattvaṃ muñcati sasyakam //Context
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Context
RCūM, 10, 108.2
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu //Context
RCūM, 10, 146.2
  nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //Context
RCūM, 11, 10.1
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameti ca /Context
RCūM, 11, 13.1
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /Context
RCūM, 11, 54.2
  khaṇḍākhyā ceti tadrūpaṃ vivicya parikathyate //Context
RCūM, 12, 22.1
  tadeva cipiṭākāraṃ strīvajraṃ varttulāyatam /Context
RCūM, 14, 4.2
  tanmerurūpatāṃ jātaṃ suvarṇaṃ sahajaṃ hi tat //Context
RCūM, 14, 148.2
  tiryagākāracullyāṃ tu tiryagvaktraṃ ghaṭaṃ kṣipet /Context
RCūM, 16, 44.1
  pariphalaghanayuktas triṃśatā tulyavārair grasati yadi rasendro yo jalaukākṛtiḥ saḥ /Context
RCūM, 3, 8.2
  manthānaḥ peṣaṇī khalvā droṇīrūpāśca vartulāḥ //Context
RCūM, 3, 16.1
  cālinī trividhā proktā tatsvarūpaṃ ca kathyate /Context
RCūM, 4, 101.2
  saṃtiṣṭhate dravākāraṃ sā drutiḥ parikīrtitā //Context
RCūM, 5, 7.1
  kaṇṭho dvyaṅgulavistṛto 'timasṛṇo droṇyardhacandrākṛtiḥ /Context
RCūM, 5, 11.2
  kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām //Context
RCūM, 5, 33.2
  kṛtvā lohamayīṃ mūṣāṃ vṛntākākāradhāriṇīm //Context
RCūM, 5, 55.1
  tataścācchādayetsamyaggostanākāramūṣayā /Context
RCūM, 5, 63.2
  vṛntākākāramūṣe dve tayoḥ kaṇṭhādadhaḥ khalu //Context
RCūM, 5, 69.2
  pañcāṅgulapidhānaṃ ca tīkṣṇāgraṃ mukuṭākṛtim //Context
RCūM, 5, 95.1
  atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /Context
RCūM, 5, 95.1
  atha mūṣābhidhā mṛtsnā saṃsthānaṃ vividhākṛtiḥ /Context
RCūM, 5, 118.1
  vṛntākāramūṣāyāṃ nālaṃ dattvā daśāṅgulam /Context
RCūM, 5, 120.1
  mūṣā yā gostanākārā śikhāyuktapidhānakā /Context
RCūM, 5, 122.1
  kulālabhāṇḍarūpā yā dṛḍhā ca paripācitā /Context
RCūM, 5, 123.1
  nirvaktragolakākārā puṭanadravyagarbhiṇī /Context
RCūM, 5, 124.1
  tale yā kūrparākārā kramād upari vistṛtā /Context
RCūM, 5, 125.1
  mañjūṣākāramūṣā yā nimnatāyāmavistarā /Context
RCūM, 5, 127.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //Context