Fundstellen

ÅK, 1, 25, 100.1
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam /Kontext
ÅK, 1, 26, 202.1
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate /Kontext
BhPr, 1, 8, 172.1
  puṃstrīnapuṃsakānīha lakṣaṇīyāni lakṣaṇaiḥ /Kontext
KaiNigh, 2, 56.2
  apsu saṃplavate cāpi māyūraṃ tutthalakṣaṇam //Kontext
KaiNigh, 2, 72.1
  ghṛṣṭe tu gairikākārametatsrotojalakṣaṇam /Kontext
RAdhy, 1, 128.1
  jīrṇasya lakṣaṇaṃ jñeyaṃ jalaukādaṇḍadhāriṇaḥ /Kontext
RAdhy, 1, 129.2
  agnau hi vyomajīrṇasya lakṣaṇam //Kontext
RArṇ, 10, 1.2
  rasasya lakṣaṇaṃ kiṃvā rasakarma ca kīdṛśam /Kontext
RArṇ, 10, 2.2
  prāgevoktā rasotpattis tallakṣaṇam ataḥ śṛṇu //Kontext
RArṇ, 11, 54.2
  ṣaṣṭhe tu golakākāraḥ kramājjīrṇasya lakṣaṇam //Kontext
RArṇ, 11, 76.2
  agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //Kontext
RArṇ, 11, 199.2
  lakṣaṇaṃ dṛśyate yasya mūrchitaṃ taṃ vadanti hi //Kontext
RArṇ, 11, 201.2
  badhyate sūtakaṃ yacca jalūkābandhalakṣaṇam //Kontext
RArṇ, 11, 202.2
  śikhimadhye dhṛtaṃ tiṣṭhet mūrtibandhasya lakṣaṇam //Kontext
RArṇ, 11, 204.2
  agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //Kontext
RArṇ, 11, 205.2
  capalatvaṃ yadā naṣṭaṃ bhasmasūtasya lakṣaṇam //Kontext
RArṇ, 11, 206.2
  āvartate rasastadvat khoṭakasya ca lakṣaṇam //Kontext
RArṇ, 11, 207.2
  akṣayaṃ kaṭhinaṃ śvetaṃ khoṭabandhasya lakṣaṇam //Kontext
RArṇ, 12, 176.2
  taddrutaṃ kāñcanaṃ divyaṃ bhavellakṣaṇasaṃyutam //Kontext
RArṇ, 4, 21.2
  sarvatra sūtako yāti muktvā bhūdharalakṣaṇam //Kontext
RArṇ, 6, 1.2
  devadeva mahādeva śaktīnāṃ lakṣaṇaṃ katham /Kontext
RCint, 3, 42.3
  tatprāptau prāptameva syādvijñānaṃ muktilakṣaṇam //Kontext
RCūM, 12, 3.2
  sulakṣmāṇi sujātīni ratnānyuktāni siddhaye //Kontext
RCūM, 14, 93.2
  pācyaṃ dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RCūM, 4, 100.2
  drutaṃ yogaśca sūtena pañcadhā drutilakṣaṇam //Kontext
RCūM, 5, 127.2
  koṣṭhikā vividhākārāstāsāṃ lakṣaṇamucyate //Kontext
RHT, 10, 3.1
  nānāvidhasaṃsthānaṃ nirjaraśikhariśikharasambhūtam /Kontext
RMañj, 1, 12.2
  etallakṣaṇasaṃyukto rasavidyāgururbhavet //Kontext
RMañj, 2, 51.2
  sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam //Kontext
RMañj, 3, 16.2
  puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet //Kontext
RPSudh, 1, 48.2
  ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate /Kontext
RPSudh, 4, 64.2
  lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam //Kontext
RPSudh, 7, 8.2
  snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham //Kontext
RPSudh, 7, 17.2
  taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //Kontext
RPSudh, 7, 42.2
  nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi //Kontext
RPSudh, 7, 43.2
  proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam //Kontext
RPSudh, 7, 46.2
  ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu //Kontext
RRÅ, R.kh., 2, 46.2
  lakṣaṇaṃ bhasmasūtasya śreṣṭhaṃ syāduttarottaram //Kontext
RRÅ, R.kh., 4, 47.2
  vahnimadhye yadā tiṣṭhettadā vṛkṣasya lakṣaṇam //Kontext
RRÅ, R.kh., 9, 2.4
  kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ na cānyat //Kontext
RRÅ, V.kh., 1, 14.2
  evaṃ lakṣaṇasaṃyukto rasavidyāgurur bhavet //Kontext
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Kontext
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Kontext
RRS, 8, 83.2
  asaṃyogaśca sūtena pañcadhā drutilakṣaṇam //Kontext
RSK, 2, 36.2
  pāke dugdhaṃ bhavati śikharākāratāṃ naiti bhūmau kāntaṃ lohaṃ tadidamuditaṃ lakṣaṇairnaiva cānyat //Kontext