References

RRS, 2, 136.1
  śeṣau tu madhyau lākṣāvacchīghradrāvau tu niṣphalau /Context
RRS, 3, 13.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RRS, 3, 138.1
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Context
RRS, 3, 159.3
  gurutvamasṛṇaḥ śreṣṭhastadanyo madhyamaḥ smṛtaḥ //Context
RRS, 5, 13.2
  mūlībhirmadhyamaṃ prāhuḥ kaniṣṭhaṃ gandhakādibhiḥ /Context
RRS, 5, 70.0
  hataṃ yatprasared duḥkhāttatkuṇṭhaṃ madhyamaṃ smṛtam //Context
RRS, 5, 86.1
  bhrāmakaṃ tu kaniṣṭhaṃ syāccumbakaṃ madhyamaṃ tathā /Context
RRS, 5, 91.1
  kaniṣṭhaṃ syādekamukhaṃ madhyaṃ dvitrimukhaṃ bhavet /Context