Fundstellen

RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RMañj, 1, 37.2
  dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //Kontext
RMañj, 2, 7.2
  piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn //Kontext
RMañj, 2, 50.1
  mārito dehasiddhyarthaṃ mūrchito vyādhighātane /Kontext
RMañj, 2, 50.2
  rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /Kontext
RMañj, 2, 56.2
  sevito'sau sadā dehe roganāśāya kalpate //Kontext
RMañj, 3, 19.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //Kontext
RMañj, 3, 29.2
  bhasmībhavati tadbhuktaṃ vajravatkurute tanum //Kontext
RMañj, 3, 34.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RMañj, 3, 41.2
  taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //Kontext
RMañj, 3, 56.2
  niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam //Kontext
RMañj, 3, 57.1
  niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum /Kontext
RMañj, 4, 31.1
  deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt /Kontext
RMañj, 6, 32.2
  aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //Kontext