Fundstellen

RCint, 2, 21.2
  tailāviśeṣe 'tra rasaṃ nidadhyānmagnārdhakāyaṃ pravilokya bhūyaḥ //Kontext
RCint, 3, 92.1
  raktaṃ pītaṃ ca hemārthe kṛṣṇaṃ hemaśarīrayoḥ /Kontext
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Kontext
RCint, 3, 189.2
  kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //Kontext
RCint, 3, 190.2
  paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā //Kontext
RCint, 4, 4.1
  vajraṃ bhekavapuḥ kṛṣṇamabhrakaṃ trividhaṃ matam /Kontext
RCint, 4, 5.2
  bhekavapustu haritapītādivarṇaṃ na grāhyamiti //Kontext
RCint, 6, 38.2
  ekatvena śarīrasya bandho bhavati dehinaḥ //Kontext
RCint, 7, 54.2
  strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //Kontext
RCint, 7, 61.2
  bhasmībhāvagataṃ yuktyā vajravat kurute tanum //Kontext
RCint, 8, 30.1
  jarāṃ varṣaikena kṣapayati ca puṣṭiṃ vitanute tanau tejaskāraṃ ramayati vadhūnāmapi śatam /Kontext
RCint, 8, 51.1
  dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /Kontext
RCint, 8, 80.1
  śarīralāghavakaramārogyaṃ puṣṭivardhanam /Kontext
RCint, 8, 82.1
  saukumāryālpakāyatve madyasevāṃ samācaret /Kontext
RCint, 8, 190.1
  evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /Kontext
RCint, 8, 195.1
  madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /Kontext
RCint, 8, 196.2
  vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //Kontext
RCint, 8, 231.1
  jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /Kontext
RCint, 8, 250.2
  dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //Kontext