References

RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.2
  pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā //Context
RājNigh, 13, 135.2
  pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā //Context
RājNigh, 13, 135.2
  pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā //Context
RājNigh, 13, 135.2
  pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā //Context
RājNigh, 13, 136.1
  vālukā madhurā śītā saṃtāpaśramanāśinī /Context
RājNigh, 13, 182.1
  mṛccharkarāśmakalilo vicchāyo malino laghuḥ /Context
RājNigh, 13, 189.2
  vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet //Context