References

ÅK, 1, 26, 119.2
  vālukāṃ tadbahiśchāṇavahniṃ koṣṭhyāṃ rasaṃ priye //Context
ÅK, 2, 1, 8.2
  gorocano'mlavetaśca kācacchagaṇavālukāḥ //Context
BhPr, 1, 8, 101.2
  kāsīsaṃ rasakaṃ kapardasikatābolāśca kaṅkuṣṭhakaṃ saurāṣṭrī ca matā amī uparasāḥ sūtasya kiṃcidguṇaiḥ //Context
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Context
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Context
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Context
BhPr, 1, 8, 149.1
  vālukā sikatā proktā śarkarā retajāpi ca /Context
BhPr, 1, 8, 149.2
  vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //Context
BhPr, 2, 3, 33.2
  kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite //Context
BhPr, 2, 3, 41.1
  vālukābhiḥ samastāṅgaṃ garte mūṣāṃ rasānvitām /Context
BhPr, 2, 3, 63.1
  vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /Context
BhPr, 2, 3, 134.1
  no previewContext
BhPr, 2, 3, 171.2
  piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam //Context
BhPr, 2, 3, 216.1
  kambalādgalitaṃ sūkṣmaṃ vālukārahitaṃ ca yat /Context
KaiNigh, 2, 149.1
  nānādhātumayī kārā vālukā sikatā matā /Context
KaiNigh, 2, 149.1
  nānādhātumayī kārā vālukā sikatā matā /Context
KaiNigh, 2, 149.1
  nānādhātumayī kārā vālukā sikatā matā /Context
KaiNigh, 2, 149.2
  pralobhinī lokamātā sūkṣmā svarṇasamudbhavā //Context
KaiNigh, 2, 149.2
  pralobhinī lokamātā sūkṣmā svarṇasamudbhavā //Context
KaiNigh, 2, 149.2
  pralobhinī lokamātā sūkṣmā svarṇasamudbhavā //Context
KaiNigh, 2, 149.2
  pralobhinī lokamātā sūkṣmā svarṇasamudbhavā //Context
MPālNigh, 4, 65.1
  paṅkaḥ kardamako jñeyo vālukā sikatā tathā /Context
MPālNigh, 4, 65.1
  paṅkaḥ kardamako jñeyo vālukā sikatā tathā /Context
MPālNigh, 4, 65.3
  vālukā lekhanī śītā vraṇoraḥkṣatanāśinī //Context
RAdhy, 1, 91.1
  bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /Context
RAdhy, 1, 118.1
  mukhe koḍīyakaṃ dadyāt kuṇḍīkā vālukābhṛtā /Context
RAdhy, 1, 118.2
  kumpikāṃ vālukāmadhye kṣiptvā copari vālukām //Context
RAdhy, 1, 118.2
  kumpikāṃ vālukāmadhye kṣiptvā copari vālukām //Context
RAdhy, 1, 470.2
  tatpātraṃ vālukāpūrṇaṃ sthālikāntaśca vinyaset //Context
RArṇ, 15, 178.2
  tāpyena lohakiṭṭena sikatāmṛnmayena ca //Context
RArṇ, 15, 204.0
  haṇḍyāṃ tu sikatāṃ dattvā trirātramapi dhāmayet //Context
RArṇ, 4, 28.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RājNigh, 13, 5.1
  sikatā ca dvikaṅguṣṭhaṃ vimalā ca dvidhā matā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.1
  sikatā vālukā siktā śītalā sūkṣmaśarkarā /Context
RājNigh, 13, 135.2
  pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā //Context
RājNigh, 13, 135.2
  pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā //Context
RājNigh, 13, 135.2
  pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā //Context
RājNigh, 13, 135.2
  pravāhotthā mahāślakṣṇā sūkṣmā pānīyacūrṇakā //Context
RājNigh, 13, 136.1
  vālukā madhurā śītā saṃtāpaśramanāśinī /Context
RājNigh, 13, 182.1
  mṛccharkarāśmakalilo vicchāyo malino laghuḥ /Context
RājNigh, 13, 189.2
  vicchāyaṃ śarkarāgāraṃ gomedaṃ vibudhas tyajet //Context
RCint, 2, 7.0
  no previewContext
RCint, 3, 73.3
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari kṣipet /Context
RCint, 3, 87.2
  vālukopari puṭo yuktyā mahāmudrayā ca nirvāhaḥ //Context
RCint, 3, 165.2
  vālukāhaṇḍimadhyasthaṃ śarāvapuṭamadhyagam //Context
RCint, 8, 150.2
  mṛdu madhyam ardhacūrṇaṃ sikatāpuñjopamaṃ tu kharam //Context
RCūM, 10, 108.2
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu //Context
RCūM, 11, 13.1
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛtim /Context
RCūM, 5, 40.2
  tāpikāṃ pūrayecchuddhasikatābhiḥ samantataḥ //Context
RCūM, 5, 67.2
  sthūlabhāṇḍodarasyāntar vālukāṃ nikṣipecchubhām //Context
RCūM, 5, 74.1
  saṃdhibandhe viśuṣke ca kṣipedupari vālukāḥ /Context
RCūM, 5, 77.2
  pañcāḍhavālukāpūrṇe bhāṇḍe nikṣipya yatnataḥ //Context
RCūM, 5, 159.2
  vālukābhiḥ prataptābhiryatra tadvālukāpuṭam //Context
RKDh, 1, 1, 76.4
  bhāṇḍasthavālukā kaṇṭhalagnā tatsaikataṃ bhavet //Context
RKDh, 1, 1, 77.2
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RMañj, 2, 17.2
  viracya kavacīyantraṃ vālukābhiḥ prapūrayet //Context
RMañj, 2, 25.2
  pūrayet sikatāpurair galaṃ matimān bhiṣak //Context
RMañj, 3, 41.1
  kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat /Context
RMañj, 4, 5.2
  vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram //Context
RPSudh, 10, 28.1
  bhūmau nikhanyamānāṃ hi mūṣāmācchādya vālukaiḥ /Context
RPSudh, 10, 50.1
  garte tu vālukāpūrṇe madhye dravyaṃ tu vinyaset /Context
RPSudh, 3, 29.2
  sikatayā paripūrya tadardhakaṃ tadanu tatra niveśaya poṭṭalīm //Context
RPSudh, 3, 30.1
  upari vālukayā paripūrya tacchagaṇakaiśca puṭaṃ paridīyatām /Context
RRÅ, R.kh., 4, 39.3
  apakvā sudṛḍhā kāryā sikatābhāṇḍamadhyagā //Context
RRÅ, R.kh., 4, 40.1
  tribhāgaṃ vālukā lagnā pādāṃśena bahiḥ sthitāḥ /Context
RRÅ, V.kh., 16, 105.2
  vālukābhāṇḍamadhye tu yāvajjīryati gaṃdhakam //Context
RRÅ, V.kh., 7, 30.2
  vālukāhaṇḍimadhyasthaṃ śrāvasaṃpuṭamadhyagam //Context
RRÅ, V.kh., 9, 48.1
  vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /Context
RRS, 10, 61.2
  vālukābhiḥ prataptābhiryatra tadvālukāpuṭam //Context
RRS, 2, 117.1
  pāṇḍuraṃ sikatākāraṃ karpūrādyaṃ śilājatu /Context
RRS, 3, 25.2
  gandhakaṃ tatra nikṣipya cūrṇitaṃ sikatākṛti //Context
RRS, 9, 31.1
  kharparaṃ sikatāpūrṇaṃ kṛtvā tasyopari nyaset /Context
RRS, 9, 34.1
  bhāṇḍe vitastigambhīre vālukāsupratiṣṭhitā /Context
RRS, 9, 36.1
  pañcāḍhavālukāpūrṇabhāṇḍe nikṣipya yatnataḥ /Context
RRS, 9, 41.1
  vālukāgūḍhasarvāṅgāṃ garte mūṣāṃ rasānvitām /Context
RSK, 2, 38.3
  paṅkaśuṣkarasau pūrvau vālukāsadṛśaḥ kharaḥ //Context
ŚdhSaṃh, 2, 11, 32.1
  vālukābhiḥ prapūryātha vibhūtilavaṇāmbubhiḥ /Context
ŚdhSaṃh, 2, 12, 32.1
  piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam /Context
ŚdhSaṃh, 2, 12, 242.1
  vālukābhiḥ prapūryātha vahniryāmadvayaṃ bhavet /Context