References

RKDh, 1, 1, 21.1
  ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /Context
RKDh, 1, 1, 37.2
  bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /Context
RKDh, 1, 1, 39.1
  pātram etattu gartasthe pātre yatnena vinyaset /Context
RKDh, 1, 1, 40.1
  mṛdā sampūrya gartaṃ tu vahniṃ dadyāt prayogavit /Context
RKDh, 1, 1, 45.2
  bhūgarte tat samādhāya cordhvamākīrya vahninā //Context
RKDh, 1, 1, 64.3
  garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //Context
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Context
RKDh, 1, 1, 95.1
  gartasya paritaḥ kuryāt pālikām aṅgulocchritām /Context