Fundstellen

RArṇ, 11, 101.2
  padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //Kontext
RArṇ, 11, 102.1
  ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake /Kontext
RArṇ, 16, 16.2
  etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam //Kontext
RArṇ, 16, 17.2
  vajrāṇi padmarāgāśca rājāvartādisasyakam /Kontext
RArṇ, 8, 10.1
  māṇikye tu sureśāni rāgā lakṣatrayodaśa /Kontext
RArṇ, 8, 11.2
  navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //Kontext