Fundstellen

RājNigh, 13, 5.3
  atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //Kontext
RājNigh, 13, 145.1
  māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /Kontext
RājNigh, 13, 145.1
  māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /Kontext
RājNigh, 13, 145.1
  māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /Kontext
RājNigh, 13, 145.1
  māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /Kontext
RājNigh, 13, 145.2
  śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ //Kontext
RājNigh, 13, 145.2
  śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ //Kontext
RājNigh, 13, 145.2
  śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ //Kontext
RājNigh, 13, 145.2
  śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ //Kontext
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Kontext
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Kontext
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Kontext
RājNigh, 13, 146.2
  saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam //Kontext
RājNigh, 13, 146.2
  saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam //Kontext
RājNigh, 13, 146.2
  saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam //Kontext
RājNigh, 13, 147.1
  māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /Kontext
RājNigh, 13, 148.2
  iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //Kontext
RājNigh, 13, 149.2
  rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān //Kontext
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Kontext
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Kontext
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Kontext
RājNigh, 13, 198.1
  lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /Kontext