References

BhPr, 1, 8, 166.1
  ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca /Context
BhPr, 1, 8, 167.0
  muktāphalaṃ hīrakaṃ ca vaidūryaṃ padmarāgam //Context
BhPr, 1, 8, 180.0
  māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //Context
BhPr, 1, 8, 180.0
  māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //Context
BhPr, 1, 8, 180.0
  māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //Context
BhPr, 1, 8, 180.0
  māṇikyaṃ padmarāgaḥ syācchoṇaratnaṃ ca lohitam //Context
BhPr, 1, 8, 187.2
  māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /Context
KaiNigh, 2, 141.2
  māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //Context
KaiNigh, 2, 141.2
  māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //Context
KaiNigh, 2, 141.2
  māṇikyaṃ śasyako jñeyo ratnaṃ vasumaṇistathā //Context
KaiNigh, 2, 143.1
  vajrāhvapadmarāgendranīlavaidūryavidrumāḥ /Context
MPālNigh, 4, 51.0
  māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //Context
MPālNigh, 4, 51.0
  māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //Context
MPālNigh, 4, 51.0
  māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //Context
MPālNigh, 4, 51.0
  māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //Context
MPālNigh, 4, 51.0
  māṇikyaṃ padmarāgaṃ syādvasu ratnaṃ suratnakam //Context
MPālNigh, 4, 59.1
  pravālamuktimāṇikyasūryaśītakaropalāḥ /Context
RArṇ, 11, 101.2
  padmarāgaṃ prayatnena rase grāsaṃ tu dāpayet //Context
RArṇ, 11, 102.1
  ekādaśaguṇaṃ yāvat padmarāgaṃ tu sūtake /Context
RArṇ, 16, 16.2
  etaiḥ ratnaṃ dravatyāśu nīlamāṇikyamauktikam //Context
RArṇ, 16, 17.2
  vajrāṇi padmarāgāśca rājāvartādisasyakam /Context
RArṇ, 8, 10.1
  māṇikye tu sureśāni rāgā lakṣatrayodaśa /Context
RArṇ, 8, 11.2
  navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //Context
RājNigh, 13, 5.3
  atha ratnaṃ navaṃ vakṣye padmarāgādikaṃ kramāt //Context
RājNigh, 13, 145.1
  māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /Context
RājNigh, 13, 145.1
  māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /Context
RājNigh, 13, 145.1
  māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /Context
RājNigh, 13, 145.1
  māṇikyaṃ śoṇaratnaṃ ca ratnarāḍraviratnakam /Context
RājNigh, 13, 145.2
  śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ //Context
RājNigh, 13, 145.2
  śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ //Context
RājNigh, 13, 145.2
  śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ //Context
RājNigh, 13, 145.2
  śṛṅgāri raṅgamāṇikyaṃ taralo ratnanāyakaḥ //Context
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Context
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Context
RājNigh, 13, 146.1
  rāgadṛk padmarāgaśca ratnaṃ śoṇopalastathā /Context
RājNigh, 13, 146.2
  saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam //Context
RājNigh, 13, 146.2
  saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam //Context
RājNigh, 13, 146.2
  saugandhikaṃ lohitakaṃ kuruvindaṃ śarendukam //Context
RājNigh, 13, 147.1
  māṇikyaṃ madhuraṃ snigdhaṃ vātapittapraṇāśanam /Context
RājNigh, 13, 148.2
  iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //Context
RājNigh, 13, 149.2
  rāgavikalaṃ virūpaṃ laghu māṇikyaṃ na dhārayeddhīmān //Context
RājNigh, 13, 150.1
  tadraktaṃ yadi padmarāgamatha tatpītātiraktaṃ dvidhā jānīyāt kuruvindakaṃ yadaruṇaṃ syādeṣu saugandhikam /Context
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Context
RājNigh, 13, 195.1
  māṇikyaṃ padmabandhor ativimalatamaṃ mauktikaṃ śītabhānor māheyasya pravālaṃ marakatamatulaṃ kalpayedindusūnoḥ /Context
RājNigh, 13, 198.1
  lohitakavajramauktikamarakatanīlā mahopalāḥ pañca /Context
RCint, 7, 65.1
  puṃvajraṃ garuḍodgāraṃ māṇikyaṃ vāsavopalam /Context
RCint, 7, 67.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RCūM, 12, 1.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Context
RCūM, 12, 2.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RCūM, 12, 4.1
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /Context
RCūM, 12, 4.1
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca /Context
RCūM, 12, 5.1
  vṛttāyattaṃ samagātraṃ māṇikyaṃ śreṣṭhamucyate /Context
RCūM, 12, 5.3
  pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat //Context
RCūM, 12, 5.3
  pūrvamāṇikyavacchreṣṭhaṃ māṇikyaṃ nīlagandhi tat //Context
RCūM, 12, 6.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //Context
RCūM, 12, 7.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /Context
RCūM, 12, 54.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RCūM, 16, 88.1
  jāraṇājjāyate tena drutamāṇikyasannibhaḥ /Context
RMañj, 3, 56.1
  śatadhā puṭitaṃ bhasma jāyate padmarāgavat /Context
RMañj, 3, 98.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RPSudh, 7, 1.1
  māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam /Context
RPSudh, 7, 3.1
  padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam /Context
RPSudh, 7, 4.2
  samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam //Context
RPSudh, 7, 5.2
  māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate //Context
RPSudh, 7, 6.1
  māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /Context
RPSudh, 7, 54.2
  amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam //Context
RRÅ, V.kh., 17, 64.2
  pauṇḍraṃ vaiḍūryamāṇikyaṃ rājāvartendranīlakam //Context
RRÅ, V.kh., 18, 173.1
  śikhipittanṛraktābhyāṃ lepitaṃ padmarāgakam /Context
RRÅ, V.kh., 19, 6.3
  jāyante padmarāgāṇi divyatejomayāni ca //Context
RRÅ, V.kh., 19, 16.3
  nīlamāṇikyasadṛśāste bhavanti na saṃśayaḥ //Context
RRÅ, V.kh., 19, 37.2
  jāyate padmarāgābhaṃ pravālaṃ nātra saṃśayaḥ //Context
RRÅ, V.kh., 19, 40.2
  pravālā nalikāgarbhe jāyante padmarāgavat //Context
RRÅ, V.kh., 20, 74.2
  tattāraṃ padmarāgābhaṃ jāyate drāvayetpunaḥ //Context
RRÅ, V.kh., 4, 75.2
  evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //Context
RRÅ, V.kh., 5, 40.1
  tatsarvaṃ jāyate divyaṃ padmarāgasamaprabham /Context
RRÅ, V.kh., 9, 125.1
  vajraṃ vā padmarāgaṃ vā jāryaṃ daśaguṇe rase /Context
RRS, 4, 4.1
  puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /Context
RRS, 4, 5.1
  padmarāgendranīlākhyau tathā marakatottamaḥ /Context
RRS, 4, 6.1
  māṇikyamuktāphalavidrumāṇi tārkṣyaṃ ca puṣpaṃ bhiduraṃ ca nīlam /Context
RRS, 4, 7.1
  grahānumaitryā kuruvindapuṣpapravālamuktāphalatārkṣyavajram /Context
RRS, 4, 9.0
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //Context
RRS, 4, 9.0
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //Context
RRS, 4, 10.2
  vṛttāyataṃ samaṃ gātraṃ māṇikyaṃ śreṣṭhamucyate //Context
RRS, 4, 11.2
  pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat //Context
RRS, 4, 11.2
  pūrvamāṇikyavacchreṣṭhamāṇikyaṃ nīlagandhi tat //Context
RRS, 4, 12.2
  cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā //Context
RRS, 4, 13.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtinut /Context
RRS, 4, 60.1
  śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā /Context
RSK, 2, 42.1
  catuḥṣaṣṭipuṭaireva jāyate padmarāgavat /Context