Fundstellen

RPSudh, 1, 119.0
  anenaiva prakāreṇa sarvalohāni jārayet //Kontext
RPSudh, 10, 17.2
  dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //Kontext
RPSudh, 3, 39.1
  rasavaraṃ palayugmamitaṃ śubhaṃ ruciratāmramayaḥ samabhāgikam /Kontext
RPSudh, 4, 2.1
  suvarṇaṃ rajataṃ ceti śuddhalohamudīritam /Kontext
RPSudh, 4, 3.2
  saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam /Kontext
RPSudh, 4, 3.3
  ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi //Kontext
RPSudh, 4, 11.2
  anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak //Kontext
RPSudh, 4, 32.2
  puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca /Kontext
RPSudh, 4, 70.2
  anena vidhinā kāryaṃ sarvalohasya sādhanam //Kontext
RPSudh, 7, 63.2
  lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti //Kontext