References

RAdhy, 1, 161.1
  kāṃsyaṃ ca saptalohāni rasenābhyañjya gālayet /Context
RAdhy, 1, 191.2
  svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt //Context
RAdhy, 1, 202.2
  sa hi siddharasānāṃ hi dehaloho nibadhyati //Context
RAdhy, 1, 218.1
  gālayitvātha taccūrṇaṃ sarvaloheṣu nikṣipet /Context
RAdhy, 1, 242.1
  nāgarājir bhavecceyam rājyabhyucchritalohānāṃ cūrṇaṃ kāryaṃ sadā budhaiḥ /Context
RAdhy, 1, 261.1
  tāmre ṣaṭsvapi loheṣu cūrṇaṃ ṣoḍaśavedhakam /Context
RAdhy, 1, 261.2
  ṣaṇṇāṃ madhyācca lohāṇāṃ kasyāpyekasya gālite //Context
RAdhy, 1, 262.2
  tallohaṃ dravarūpaṃ syāttannāmnaiva drutirbhavet //Context
RAdhy, 1, 263.1
  ṣaḍlohadrutistajjñaiḥ kṛtā bhavet sakarmaṇā /Context
RAdhy, 1, 267.2
  itthaṃ hemadrutirjātā sarvaloheṣvayaṃ vidhiḥ //Context
RAdhy, 1, 269.1
  tataḥ ṣaṭsvapi loheṣu kāryaḥ prāgudito vidhiḥ /Context
RAdhy, 1, 269.2
  jāyate ṣaṭsu loheṣu drutirevaṃ na saṃśayaḥ //Context