References

RCūM, 10, 46.2
  madhutailavasājyeṣu drāvitaṃ parivāpitam //Context
RCūM, 10, 69.1
  kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /Context
RCūM, 10, 141.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /Context
RCūM, 11, 15.1
  itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RCūM, 11, 82.1
  viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /Context
RCūM, 14, 39.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /Context
RCūM, 14, 54.2
  utkvāthya bhasmanā mṛjya jalaiḥ prakṣālya sāraghaiḥ //Context
RCūM, 14, 55.1
  vilipya sāraghopetasitayā ca trivārakam /Context
RCūM, 14, 114.1
  etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Context
RCūM, 14, 158.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Context
RCūM, 16, 47.2
  vyoṣavellamadhūpetaḥ caturmāsaniṣevitaḥ //Context
RCūM, 16, 54.1
  viḍaṅgatriphalākṣaudraiḥ khe devaiḥ saha saṅgamam /Context
RCūM, 4, 32.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context
RCūM, 4, 46.1
  guḍagugguluguñjājyasāraghaiḥ parimardya tat /Context
RCūM, 9, 1.1
  ghṛtaṃ khaṇḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam /Context
RCūM, 9, 30.1
  guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /Context