Fundstellen

RMañj, 2, 15.1
  pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā /Kontext
RMañj, 2, 58.2
  hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //Kontext
RMañj, 3, 8.1
  sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RMañj, 3, 11.1
  ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /Kontext
RMañj, 3, 52.2
  dadhnā ghṛtena madhunā svacchayā sitayā tathā //Kontext
RMañj, 3, 67.2
  āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //Kontext
RMañj, 4, 32.1
  goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī /Kontext
RMañj, 4, 33.2
  atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //Kontext
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Kontext
RMañj, 6, 11.2
  yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //Kontext
RMañj, 6, 17.1
  dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /Kontext
RMañj, 6, 23.1
  chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram /Kontext
RMañj, 6, 33.1
  maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /Kontext
RMañj, 6, 34.1
  ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet /Kontext
RMañj, 6, 39.3
  saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye //Kontext
RMañj, 6, 145.2
  lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //Kontext
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Kontext
RMañj, 6, 176.2
  kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //Kontext
RMañj, 6, 202.1
  gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt /Kontext
RMañj, 6, 216.1
  trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā /Kontext
RMañj, 6, 216.2
  saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /Kontext
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Kontext
RMañj, 6, 273.0
  madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //Kontext
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Kontext
RMañj, 6, 296.2
  yāmadvayaṃ pacedājye vastre baddhvātha mardayet //Kontext
RMañj, 6, 311.2
  kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //Kontext
RMañj, 6, 323.2
  māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //Kontext
RMañj, 6, 335.1
  ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām /Kontext