Fundstellen

RRÅ, R.kh., 3, 22.1
  goghṛtaṃ gandhakaṃ sūtaṃ piṣṭvā piṇḍīṃ prakalpayet /Kontext
RRÅ, R.kh., 4, 10.2
  rasārdhaṃ gandhakaṃ mardyaṃ ghṛtairyuktaṃ tu golakam //Kontext
RRÅ, R.kh., 4, 29.2
  sūtatulyaṃ ghṛtaṃ jīrṇaṃ dvābhyāṃ tulyaṃ ca gandhakam //Kontext
RRÅ, R.kh., 5, 5.1
  sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /Kontext
RRÅ, R.kh., 6, 13.2
  goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //Kontext
RRÅ, R.kh., 6, 28.1
  sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /Kontext
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Kontext
RRÅ, R.kh., 7, 44.1
  guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /Kontext
RRÅ, R.kh., 7, 48.1
  lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /Kontext
RRÅ, R.kh., 8, 23.1
  tritayaṃ madhunājyena militaṃ golakīkṛtam /Kontext
RRÅ, R.kh., 9, 43.1
  madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /Kontext
RRÅ, R.kh., 9, 54.2
  ghṛtaṃ kvāthasya tulyaṃ syāccūrṇaṃ tulyaṃ mṛtāyasam //Kontext
RRÅ, R.kh., 9, 58.2
  ghṛtaṃ tulyaṃ mṛtaṃ lohaṃ lohapātragataṃ pacet //Kontext
RRÅ, R.kh., 9, 59.0
  jīrṇe ghṛtaṃ samādāya yogavāheṣu yojayet //Kontext
RRÅ, V.kh., 1, 42.2
  tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak //Kontext
RRÅ, V.kh., 1, 48.1
  tasyā deyaṃ trisaptāhaṃ gandhakaṃ ghṛtasaṃyutam /Kontext
RRÅ, V.kh., 12, 20.1
  tridinaṃ madhusarpirbhyāṃ marditaṃ golakīkṛtam /Kontext
RRÅ, V.kh., 13, 22.2
  cūrṇitaṃ madhusarpirbhyāṃ lohapātre dinaṃ pacet //Kontext
RRÅ, V.kh., 13, 23.2
  gṛhadhūmairghṛtaiḥ kṣaudraiḥ saṃyuktaṃ mardayeddinam //Kontext
RRÅ, V.kh., 13, 25.2
  bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /Kontext
RRÅ, V.kh., 13, 51.2
  niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //Kontext
RRÅ, V.kh., 13, 53.2
  madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //Kontext
RRÅ, V.kh., 13, 55.1
  tutthasya ṭaṃkaṇaṃ pādaṃ cūrṇayenmadhusarpiṣā /Kontext
RRÅ, V.kh., 13, 77.1
  rājāvartam ayaḥpātre pācayenmāhiṣairghṛtaiḥ /Kontext
RRÅ, V.kh., 13, 105.2
  taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //Kontext
RRÅ, V.kh., 19, 81.2
  tanmadhye ghṛtamekaṃ tu kṣiptvā bhāṇḍe vilolayet //Kontext
RRÅ, V.kh., 19, 82.2
  mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //Kontext
RRÅ, V.kh., 19, 83.1
  ghṛtaṃ toyaṃ samaṃ kṛtvā viṃśatyaṃśena cunnakam /Kontext
RRÅ, V.kh., 19, 83.3
  ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //Kontext
RRÅ, V.kh., 19, 85.2
  pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 85.2
  pādāṃśaṃ ca ghṛtaṃ tasmin dadyātsarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 88.2
  ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 88.2
  ghanībhūte ghṛtaṃ cārdhaṃ kṣiptvā sarvaṃ ghṛtaṃ bhavet //Kontext
RRÅ, V.kh., 19, 137.1
  dhanaṃ dhānyaṃ ghṛtaṃ tailaṃ suvarṇaṃ navaratnakam /Kontext
RRÅ, V.kh., 2, 11.1
  madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /Kontext
RRÅ, V.kh., 20, 110.1
  madhūkapuṣpī yaṣṭīkaṃ raṃbhākaṃdaṃ ghṛtaṃ guḍam /Kontext
RRÅ, V.kh., 3, 64.2
  matsyapittaistailaghṛtaiḥ kulatthaiḥ kāñjikānvitaiḥ //Kontext
RRÅ, V.kh., 3, 67.3
  tadādāya ghṛtaistulyaṃ lohapātre kṣaṇaṃ pacet //Kontext
RRÅ, V.kh., 3, 75.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Kontext
RRÅ, V.kh., 3, 101.1
  saghṛtair mahiṣīkṣīrairmardyaṃ deyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 4, 97.1
  udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet /Kontext
RRÅ, V.kh., 4, 154.2
  madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //Kontext
RRÅ, V.kh., 8, 91.2
  madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //Kontext
RRÅ, V.kh., 8, 125.2
  meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //Kontext