References

RRS, 10, 70.0
  ghṛtaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrayam //Context
RRS, 10, 76.1
  māhiṣāmbu dadhi kṣīraṃ sābhighāraṃ śakṛdrasaḥ /Context
RRS, 10, 96.1
  guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /Context
RRS, 11, 101.1
  triphalābhṛṅgamahauṣadhamadhusarpiśchāgadugdhagomūtre /Context
RRS, 11, 124.1
  ghṛtasaindhavadhānyakajīrakārdrakasaṃskṛtam /Context
RRS, 11, 125.1
  gojīrṇaśālyannaṃ gavyaṃ kṣīraṃ ghṛtaṃ dadhi /Context
RRS, 2, 31.1
  payo dadhi ghṛtaṃ mūtraṃ saviṭkaṃ cājam ucyate /Context
RRS, 2, 36.1
  madhutailavasājyeṣu drāvitaṃ parivāpitam /Context
RRS, 2, 37.1
  paṭṭacūrṇaṃ vidhāyātha goghṛtena pariplutam /Context
RRS, 2, 47.1
  goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /Context
RRS, 2, 51.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /Context
RRS, 2, 70.1
  bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /Context
RRS, 2, 72.1
  kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /Context
RRS, 2, 83.1
  kṣaudragandharvatailābhyāṃ gomūtreṇa ghṛtena ca /Context
RRS, 2, 101.1
  līḍho vyoṣavarānvito vimalako yukto ghṛtaiḥ sevito hanyāddurbhagakṛjjvarāñśvayathukaṃ pāṇḍupramehārucīḥ /Context
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Context
RRS, 2, 155.2
  samyaksaṃcūrṇya tatpakvaṃ godugdhena ghṛtena ca //Context
RRS, 3, 21.2
  gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //Context
RRS, 3, 22.2
  ghṛte viṣaṃ tuṣākāraṃ svayaṃ piṇḍatvameva ca //Context
RRS, 3, 28.1
  itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /Context
RRS, 3, 34.1
  ghṛtākte lohapātre tu vidrutaṃ śuddhagandhakam /Context
RRS, 3, 34.2
  ghṛtāktadarvikākṣiptaṃ dviniṣkapramitaṃ bhajet /Context
RRS, 3, 41.1
  tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /Context
RRS, 3, 59.1
  viṣamāṃśaghṛtakṣaudraplutaṃ śāṇamitaṃ prage /Context
RRS, 3, 80.1
  kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /Context
RRS, 3, 98.1
  aṣṭamāṃśena kiṭṭena guḍaguggulusarpiṣā /Context
RRS, 3, 110.1
  gośakṛdrasamūtreṣu ghṛtakṣaudravasāsu ca /Context
RRS, 3, 164.1
  rājāvartasya cūrṇaṃ tu kunaṭīghṛtamiśritam /Context
RRS, 5, 19.1
  etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /Context
RRS, 5, 41.1
  bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /Context
RRS, 5, 106.2
  recitaṃ ghṛtasaṃyuktaṃ kṣiptvāyaḥ kharpare pacet //Context
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Context
RRS, 5, 187.1
  madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /Context
RRS, 5, 208.1
  ghṛtamekaṃ vinā cānyatsarvaṃ kāṃsyagataṃ nṛṇām /Context
RRS, 5, 232.3
  tattailaṃ ghṛtavatstyānaṃ grāhyaṃ tattu yathāvidhi //Context
RRS, 8, 2.1
  ardhaṃ siddharasasya tailaghṛtayorlehasya bhāgo'ṣṭamaḥ saṃsiddhākhilalohacūrṇavaṭakādīnāṃ tathā saptamaḥ /Context
RRS, 8, 29.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context