Fundstellen

BhPr, 2, 3, 137.1
  atha snigdhasya śuddhasya ghṛtaṃ tiktakasādhitam /Kontext
BhPr, 2, 3, 139.1
  lohasthitaṃ nimbaguḍūcisarpiryavair yathāvat paribhāvayettat /Kontext
BhPr, 2, 3, 205.1
  lohapātre vinikṣipya ghṛtamagnau pratāpayet /Kontext
BhPr, 2, 3, 205.2
  tapte ghṛte tatsamānaṃ kṣipedgandhakajaṃ rajaḥ //Kontext
BhPr, 2, 3, 214.1
  tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /Kontext
BhPr, 2, 3, 214.2
  ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //Kontext
BhPr, 2, 3, 257.2
  hīnāḥ syur ghṛtatailādyāś caturmāsādhikās tathā //Kontext
BhPr, 2, 3, 258.1
  ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /Kontext