References

ŚdhSaṃh, 2, 11, 10.2
  kajjalyā hemapatrāṇi lepayetsamamātrayā //Context
ŚdhSaṃh, 2, 12, 43.1
  aṣṭāṃśaṃ trikaṭuṃ dadyānniṣkamātraṃ ca bhakṣayet /Context
ŚdhSaṃh, 2, 12, 53.1
  māṣamātraṃ rasaṃ divyaṃ pañcāśanmaricairyutam /Context
ŚdhSaṃh, 2, 12, 85.2
  māṣamātraṃ kṣayaṃ hanti yāme yāme ca bhakṣitam //Context
ŚdhSaṃh, 2, 12, 97.1
  sūtātpādapramāṇena hemnaḥ piṣṭaṃ prakalpayet /Context
ŚdhSaṃh, 2, 12, 111.1
  piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /Context
ŚdhSaṃh, 2, 12, 111.2
  ekonatriṃśadunmānamaricaiḥ saha dīyate //Context
ŚdhSaṃh, 2, 12, 119.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //Context
ŚdhSaṃh, 2, 12, 125.1
  tāvanmātro raso deyo mūrchite saṃnipātini /Context
ŚdhSaṃh, 2, 12, 141.2
  hemāhvā palamātrā syāddantībījaṃ ca tatsamam //Context
ŚdhSaṃh, 2, 12, 179.2
  madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //Context
ŚdhSaṃh, 2, 12, 200.1
  vākucī devakāṣṭhaṃ ca karṣamātraṃ sucūrṇayet /Context
ŚdhSaṃh, 2, 12, 206.1
  niṣkamātro harenmehānmehabaddho raso mahān /Context
ŚdhSaṃh, 2, 12, 229.1
  māṣamātraṃ lihetkṣaudrai rasaṃ manthānabhairavam /Context
ŚdhSaṃh, 2, 12, 237.1
  māṣamātro raso deyaḥ saṃnipāte sudāruṇe /Context
ŚdhSaṃh, 2, 12, 243.1
  pravāṇacūrṇakarṣeṇa śāṇamātraviṣeṇa ca /Context
ŚdhSaṃh, 2, 12, 251.2
  māṣamātro raso deyo madhunā maricaistathā //Context
ŚdhSaṃh, 2, 12, 284.2
  tataḥ prātarlihetkṣaudraghṛtābhyāṃ kolamātrakam //Context
ŚdhSaṃh, 2, 12, 285.1
  palamātraṃ varākvāthaṃ pibedasyānupānakam /Context