References

RArṇ, 11, 167.2
  caturthāṃśapramāṇena gandhakasya tu yojayet //Context
RArṇ, 12, 141.2
  pattralepapramāṇena candrārkaṃ kāñcanaṃ bhavet //Context
RArṇ, 12, 200.1
  daśasaṃkalikābaddhaṃ guñjāmātraṃ rasaṃ naraḥ /Context
RArṇ, 12, 231.1
  etat kalkaṃ palamātraṃ cauṣadhyā lepanaṃ kuru /Context
RArṇ, 12, 274.2
  taccūrṇaṃ yavamātraṃ tu bhakṣayenmadhusarpiṣā /Context
RArṇ, 12, 322.1
  śailībhūtāṃ haridrāṃ tu taccūrṇavāpamātrataḥ /Context
RArṇ, 12, 337.1
  yastu tadrājikāmātraṃ māsamekaṃ tu bhakṣayet /Context
RArṇ, 12, 361.1
  ṣaṭ saptāṣṭau ca varṣāṇi kramānniṣkapramāṇataḥ /Context
RArṇ, 13, 14.1
  raktikārdhārdhamātreṇa parvatānapi vedhayet /Context
RArṇ, 13, 25.1
  śarīrārthaṃ yadā bhakṣet guñjāmātraṃ vicakṣaṇaḥ /Context
RArṇ, 13, 26.2
  jīvettena pramāṇena vajravallī yathā rasaḥ //Context
RArṇ, 14, 19.1
  vedhayettatpramāṇena dhātūṃścaiva śarīrakam /Context
RArṇ, 14, 45.1
  vedhayettatpramāṇena dhātuṃ caiva śarīrakam /Context
RArṇ, 14, 60.2
  guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //Context
RArṇ, 14, 119.1
  tenaiva yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt /Context
RArṇ, 14, 131.2
  raso'yaṃ yavamātreṇa vaṅgaṃ stambhayati kṣaṇāt //Context
RArṇ, 15, 36.2
  melayitvā rasaṃ guñjāmānaṃ trimadhusaṃyutam //Context
RArṇ, 15, 46.2
  tacchuddhaṃ bhasma sevyaṃ syāt guñjāmānaṃ tu maṇḍalam //Context
RArṇ, 16, 27.2
  vedhayet sarvalohāni bhārasaṃkhyāni pārvati //Context
RArṇ, 6, 62.2
  mūṣakālepanaṃ kāryaṃ tanmūlaṃ niṣkamātrakam //Context