Fundstellen

RRS, 11, 15.2
  saṃdīpanaṃ gaganabhakṣaṇamānamatra saṃcāraṇā tadanu garbhagatā drutiśca //Kontext
RRS, 11, 31.1
  ṣoḍaśāṃśaṃ tu tad dravyaṃ sūtamānān niyojayet /Kontext
RRS, 11, 102.1
  bhānusvaradinasaṃkhyāpramāṇasūtaṃ gṛhītadīnāram /Kontext
RRS, 2, 11.1
  snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /Kontext
RRS, 2, 44.1
  kṣudhaṃ karoti cātyarthaṃ guñjārdhamitisevayā /Kontext
RRS, 2, 114.1
  bhasmībhūtaśilodbhavaṃ samatulaṃ kāntaṃ ca vaikrāntakaṃ yuktaṃ ca triphalākaṭutrikaghṛtairvallena tulyaṃ bhajet /Kontext
RRS, 2, 120.0
  mayūrakaṇṭhasacchāyaṃ bhārāḍhyamatiśasyate //Kontext
RRS, 3, 92.1
  śyāmā raktā sagaurā ca bhārāḍhyā śyāmikā matā /Kontext
RRS, 3, 93.1
  cūrṇībhūtātiraktāṅgī sabhārā khaṇḍapūrvikā /Kontext
RRS, 3, 123.1
  bhajedenaṃ virekārthaṃ grāhibhiryavamātrayā /Kontext
RRS, 3, 138.1
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RRS, 3, 138.1
  sārdhaniṣkabharā śreṣṭhā niṣkabhārā ca madhyamā /Kontext
RRS, 3, 138.2
  pādonaniṣkabhārā ca kaniṣṭhā parikīrtitā //Kontext
RRS, 4, 49.2
  kārṣṇyagarbhitanīlābhaṃ sabhāraṃ śakranīlakam //Kontext
RRS, 5, 12.1
  karṣapramāṇaṃ tu suvarṇapatraṃ śarāvaruddhaṃ paṭudhātuyuktam /Kontext
RRS, 5, 15.1
  drute vinikṣipetsvarṇe lohamānaṃ mṛtaṃ rasam /Kontext
RRS, 5, 60.1
  avacūrṇyaiva tacchulbaṃ vallamātraṃ prayojayet /Kontext
RRS, 5, 170.1
  drutadrāvaṃ mahābhāraṃ chede kṛṣṇaṃ samujjvalam /Kontext
RRS, 5, 201.2
  sevitaṃ niṣkamātraṃ hi jantughnaṃ kuṣṭhanāśanam /Kontext
RRS, 5, 222.2
  ravakān rājikātulyān reṇūn atibharānvitān //Kontext
RRS, 5, 230.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RRS, 8, 71.1
  iyanmānasya sūtasya bhojyadravyātmikā mitiḥ /Kontext
RRS, 9, 30.1
  karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /Kontext