Fundstellen

RMañj, 1, 5.1
  harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena /Kontext
RMañj, 1, 6.2
  tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān //Kontext
RMañj, 1, 16.1
  doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /Kontext
RMañj, 1, 18.2
  mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām //Kontext
RMañj, 1, 37.2
  dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //Kontext
RMañj, 2, 32.1
  bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /Kontext
RMañj, 2, 47.1
  ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet /Kontext
RMañj, 2, 49.2
  ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //Kontext
RMañj, 2, 50.1
  mārito dehasiddhyarthaṃ mūrchito vyādhighātane /Kontext
RMañj, 2, 50.2
  rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /Kontext
RMañj, 2, 54.2
  tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā //Kontext
RMañj, 2, 56.2
  sevito'sau sadā dehe roganāśāya kalpate //Kontext
RMañj, 2, 62.1
  yasya rogasya yo yogastenaiva saha yojayet /Kontext
RMañj, 2, 62.2
  rasendro harate rogānnarakuñjaravājinām //Kontext
RMañj, 3, 7.1
  aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti /Kontext
RMañj, 3, 12.2
  śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ /Kontext
RMañj, 3, 20.1
  vipro rasāyane proktaḥ kṣatriyo roganāśane /Kontext
RMañj, 3, 22.1
  pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim /Kontext
RMañj, 3, 22.2
  rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam //Kontext
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Kontext
RMañj, 3, 34.1
  āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī /Kontext
RMañj, 3, 38.1
  tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit /Kontext
RMañj, 3, 45.2
  svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //Kontext
RMañj, 3, 48.1
  mriyate nāma sandehaḥ sarvarogeṣu yojayet /Kontext
RMañj, 3, 53.2
  sarvarogaharaṃ vyoma jāyate yogavāhakam //Kontext
RMañj, 3, 57.2
  kurute nāśayenmṛtyuṃ jarārogakadambakam //Kontext
RMañj, 3, 70.2
  cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //Kontext
RMañj, 3, 71.1
  tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /Kontext
RMañj, 3, 71.1
  tālako harate rogānkuṣṭhaṃ mṛtyurujādikān /Kontext
RMañj, 3, 75.2
  bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā //Kontext
RMañj, 3, 86.1
  kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham /Kontext
RMañj, 3, 96.2
  kṣayaśoṣodarārśāṃsi hanti bastirujo jayet //Kontext
RMañj, 4, 10.2
  brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe /Kontext
RMañj, 4, 10.3
  vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam //Kontext
RMañj, 4, 11.2
  yojayet sarvarogeṣu na vikāraṃ karoti hi //Kontext
RMañj, 4, 11.2
  yojayet sarvarogeṣu na vikāraṃ karoti hi //Kontext
RMañj, 4, 15.2
  cāturmāsye hared rogān kuṣṭhalūtādikānapi //Kontext
RMañj, 4, 20.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam //Kontext
RMañj, 4, 21.1
  dadedvai sarvarogeṣu mṛtāśini hitāśini /Kontext
RMañj, 5, 17.1
  kṣayonmādagadārtānāṃ śamanaṃ paramucyate /Kontext
RMañj, 5, 23.3
  āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param //Kontext
RMañj, 5, 26.1
  tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye /Kontext
RMañj, 5, 49.2
  mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam //Kontext
RMañj, 5, 65.2
  vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham //Kontext
RMañj, 5, 66.1
  āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā /Kontext
RMañj, 5, 68.2
  tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet //Kontext
RMañj, 5, 70.2
  vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti //Kontext
RMañj, 6, 1.2
  vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam //Kontext
RMañj, 6, 2.2
  sa rasaḥ procyate hyatra vyādhināśanahetave //Kontext
RMañj, 6, 4.1
  yasya rogasya yo yogo munibhiḥ parikīrtitaḥ /Kontext
RMañj, 6, 11.1
  kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ /Kontext
RMañj, 6, 21.2
  bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye //Kontext
RMañj, 6, 26.2
  jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet //Kontext
RMañj, 6, 35.1
  ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ /Kontext
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Kontext
RMañj, 6, 35.2
  ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //Kontext
RMañj, 6, 78.1
  navajvare mahāghore vāte saṃgrahaṇīgade /Kontext
RMañj, 6, 78.2
  navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet //Kontext
RMañj, 6, 81.2
  kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ //Kontext
RMañj, 6, 113.2
  dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ //Kontext
RMañj, 6, 114.2
  tattadrogānupānena sarvarogeṣu yojayet //Kontext
RMañj, 6, 114.2
  tattadrogānupānena sarvarogeṣu yojayet //Kontext
RMañj, 6, 120.1
  hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam /Kontext
RMañj, 6, 120.2
  haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca /Kontext
RMañj, 6, 129.1
  śiroroge karṇaroge netraroge vidhānataḥ /Kontext
RMañj, 6, 129.1
  śiroroge karṇaroge netraroge vidhānataḥ /Kontext
RMañj, 6, 129.1
  śiroroge karṇaroge netraroge vidhānataḥ /Kontext
RMañj, 6, 142.0
  rāmavāṇaraso nāma sarvarogapraṇāśakaḥ //Kontext
RMañj, 6, 157.1
  kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /Kontext
RMañj, 6, 157.2
  mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam //Kontext
RMañj, 6, 167.1
  sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā /Kontext
RMañj, 6, 167.2
  hastapādādirogeṣu guṭikeyaṃ praśasyate //Kontext
RMañj, 6, 181.1
  sarvavātavikārāṃstu nihantyākṣepakādikān /Kontext
RMañj, 6, 189.1
  tāmbūlīrasasaṃyukto hanti rogānamūn ayam /Kontext
RMañj, 6, 189.2
  vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam //Kontext
RMañj, 6, 197.2
  kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu //Kontext
RMañj, 6, 208.1
  vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /Kontext
RMañj, 6, 211.2
  guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ //Kontext
RMañj, 6, 233.1
  rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca /Kontext
RMañj, 6, 240.2
  kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ //Kontext
RMañj, 6, 286.2
  na vikārāya bhavati sādhakānāṃ ca vatsarāt //Kontext
RMañj, 6, 312.2
  rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam //Kontext