References

RCūM, 10, 2.1
  gaurītejaḥ paramam amṛtaṃ vātapittakṣayaghnaṃ prajñodbodhi praśamitarujaṃ vṛṣyam āyuṣyam agryam /Context
RCūM, 10, 2.2
  balyaṃ snigdhaṃ rucidam akaphaṃ dīpanaṃ śītavīryaṃ tattadyogaiḥ sakalagadahṛd vyoma sūtendrabandhi //Context
RCūM, 10, 7.2
  tatkuryādaśmarīrogamasādhyaṃ śastrato'nyathā //Context
RCūM, 10, 8.2
  dehalohakaraṃ tattu sarvarogaharaṃ param //Context
RCūM, 10, 13.1
  niścandrikaṃ mṛtaṃ vyoma sevyaṃ sarvagadeṣu ca /Context
RCūM, 10, 26.2
  bhāvayitvā prayoktavyaṃ sarvarogeṣu mātrayā //Context
RCūM, 10, 28.3
  tattadrogaharair yogaiḥ sarvaroganikṛntanam //Context
RCūM, 10, 28.3
  tattadrogaharair yogaiḥ sarvaroganikṛntanam //Context
RCūM, 10, 31.2
  kṣayādyanantarogaghnaṃ bhavedyogānupānataḥ //Context
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Context
RCūM, 10, 53.1
  vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /Context
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Context
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Context
RCūM, 10, 53.2
  jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //Context
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Context
RCūM, 10, 64.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //Context
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Context
RCūM, 10, 67.2
  yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //Context
RCūM, 10, 70.1
  tattadrogānupānena yavamātraṃ niṣevitam /Context
RCūM, 10, 70.2
  nihanti sakalānrogāndustarānanyabheṣajaiḥ //Context
RCūM, 10, 84.2
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Context
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Context
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Context
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Context
RCūM, 10, 94.2
  mūlārtiṃ grahaṇīṃ ca śūlamatulaṃ yakṣmāmayān kāmalāṃ sarvānpittamarudgadān kimaparaṃ yogairaśeṣān gadān //Context
RCūM, 10, 99.1
  śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /Context
RCūM, 10, 99.1
  śilājaṃ pittarogaghnaṃ viśeṣāt pāṇḍurogahṛt /Context
RCūM, 10, 100.1
  śilājaṃ kaphavātaghnaṃ tiktoṣṇaṃ kṣayaroganut /Context
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Context
RCūM, 10, 101.2
  gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //Context
RCūM, 10, 105.2
  pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Context
RCūM, 10, 105.2
  pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //Context
RCūM, 10, 112.2
  netrarogakṣayaghnaśca lohapāradarañjanaḥ //Context
RCūM, 10, 128.2
  yonirogānaśeṣāṃśca viṣamāṃśca jvarānapi /Context
RCūM, 10, 131.1
  mākṣīkadhātuḥ sakalāmayaghnaḥ prāṇo rasendrasya paraṃ hi vṛṣyaḥ /Context
RCūM, 10, 141.1
  saṃsevitaṃ kṣaudrayutaṃ nihanti jarāṃ sarogām apamṛtyumeva /Context
RCūM, 10, 141.2
  duḥsādhyarogānapi saptavārairnaitena tulyo'sti sudhāraso'pi //Context
RCūM, 10, 145.1
  bhaveddhi mṛtamākṣīkaṃ sarvavyādhivināśanam /Context
RCūM, 10, 145.2
  kṣayaṃ pāṇḍuṃ ca kuṣṭhāni grahaṇīṃ gudajāṃ rujaḥ //Context
RCūM, 10, 146.2
  nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //Context
RCūM, 10, 147.1
  vātapittakaphodbhūtāṃstattadrogān aśeṣataḥ /Context
RCūM, 11, 15.2
  gṛdhrākṣitulyaṃ kurute'kṣiyugmaṃ karoti rogojjhitadīrghamāyuḥ //Context
RCūM, 11, 20.2
  kāsaṃ śvāsaṃ ca śūlārtiṃ grahaṇīmatidustarām //Context
RCūM, 11, 22.2
  hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //Context
RCūM, 11, 22.2
  hanti kṣayamukhānrogānkuṣṭharogaṃ viśeṣataḥ //Context
RCūM, 11, 23.2
  śuddhagandhakasevāyāṃ tyajedrogahitena hi //Context
RCūM, 11, 63.2
  vamihidhmākṣirogaghnaṃ vraṇaśodhanaropaṇam //Context
RCūM, 11, 64.1
  rasāñjanaṃ ca pītābhaṃ viṣaraktagadāpaham /Context
RCūM, 11, 66.1
  puṣpāñjanaṃ sitaṃ snigdhaṃ himaṃ sarvākṣiroganut /Context
RCūM, 11, 66.2
  atidurdharahidhmāghnaṃ viṣajvaragadāpaham //Context
RCūM, 11, 74.1
  vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /Context
RCūM, 11, 74.1
  vraṇodāvarttaśūlārttigulmaplīhagudārttihṛt /Context
RCūM, 11, 79.2
  viṣānilaśleṣmagadavraṇaghnaṃ śvitrakṣayaghnaṃ kacarañjanaṃ ca //Context
RCūM, 11, 82.2
  sevitaṃ hanti vegena śvitrapāṇḍukṣayāmayān //Context
RCūM, 11, 83.1
  gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ /Context
RCūM, 11, 83.1
  gulmaplīhagadaṃ śūlaṃ mūtrarogamaśeṣataḥ /Context
RCūM, 11, 93.1
  pittavraṇādhmānavibandhanighnaḥ śleṣmodarārttikṛmigulmavairī /Context
RCūM, 11, 93.2
  mūlāmaśūlajvaraśophahārī kampillako recyagadāpahārī //Context
RCūM, 11, 102.1
  hatvā hatvā guṇān bhūyo vikārān kurvate na hi /Context
RCūM, 11, 109.1
  sarvarogaharo vṛṣyo jāraṇāyātiśasyate /Context
RCūM, 11, 112.1
  sīsasattvaṃ marucchleṣmaśamanaṃ puṃgadāpaham /Context
RCūM, 12, 7.1
  māṇikyaṃ dīpanaṃ vṛṣyaṃ kaphavātakṣayārtihṛt /Context
RCūM, 12, 7.2
  bhūtavaitālapāpaghnaṃ karmajavyādhināśanam //Context
RCūM, 12, 13.2
  viṣabhūtādiśamanaṃ vidrumaṃ netraroganut //Context
RCūM, 12, 26.1
  āyuṣpradaṃ jhaṭiti sadguṇadaṃ ca vṛṣyaṃ doṣatrayapraśamanaṃ sakalāmayaghnam /Context
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Context
RCūM, 14, 7.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RCūM, 14, 22.1
  snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /Context
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Context
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Context
RCūM, 14, 24.1
  niḥśeṣarogavidhvaṃsi bhūtapretabhayāpaham /Context
RCūM, 14, 24.2
  bandhanaṃ bhāvirogāṇāṃ viṣatrayabhayāpaham //Context
RCūM, 14, 25.3
  na kaścidbādhate vyādhiryāvadāyurna saṃśayaḥ //Context
RCūM, 14, 27.2
  tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //Context
RCūM, 14, 29.2
  tat pādarūpyam ityuktaṃ kṛtrimaṃ sarvaroganut //Context
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Context
RCūM, 14, 39.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ kāsaṃ śvāsaṃ nayanajarujaḥ pittarogānaśeṣān //Context
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RCūM, 14, 70.1
  tattadrogaharānupānasahitaṃ tāmraṃ dvivallonmitaṃ saṃlīḍhaṃ pariṇāmaśūlamudaraṃ śūlaṃ ca pāṇḍuṃ jvaram /Context
RCūM, 14, 70.2
  gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //Context
RCūM, 14, 75.2
  gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //Context
RCūM, 14, 75.2
  gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //Context
RCūM, 14, 76.1
  pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /Context
RCūM, 14, 79.1
  muṇḍaṃ paraṃ mṛdulakaṃ kaphavātaśūlamūlāmamehagadakāmalapāṇḍuhāri /Context
RCūM, 14, 79.2
  gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //Context
RCūM, 14, 87.1
  rūkṣaṃ syāt kharalohakaṃ sumadhuraṃ pāke ca vīrye himaṃ tiktoṣṇaṃ kaphapittakuṣṭhajaṭharaplīhāmapāṇḍvartinut /Context
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RCūM, 14, 94.2
  gulmaplīhayakṛtkṣayāmayaharaṃ pāṇḍūdaravyādhinut tiktoṣṇaṃ himavīryakaṃ kimaparaṃ yogena sarvārtinut //Context
RCūM, 14, 105.1
  evaṃ bhasmīkṛtaṃ lohaṃ tattadrogeṣu yojayet /Context
RCūM, 14, 114.2
  hanyānniṣkamitaṃ jarāṃ ca maraṇaṃ vyādhīṃśca satputradaṃ diṣṭaṃ śrīgiriśena kālayavanodbhūtyai purā tatpituḥ //Context
RCūM, 14, 115.1
  etatsaṃsevamānānāṃ na bhavantyāmayoccayāḥ /Context
RCūM, 14, 119.2
  nihanti sakalānrogāṃstattaddoṣasamudbhavān //Context
RCūM, 14, 120.1
  kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā /Context
RCūM, 14, 120.1
  kṣayaṃ pāṇḍugadaṃ gulmaṃ śūlaṃ mūlāmayaṃ tathā /Context
RCūM, 14, 122.2
  līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //Context
RCūM, 14, 123.1
  tadetatsarvarogaghnaṃ ramyaṃ kāntarasāyanam /Context
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Context
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Context
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Context
RCūM, 14, 129.2
  hanyātpittakaphāmayān bahuvidhānkuṣṭhapramehāṃstathā pāṇḍuṃ yakṣmagadaṃ ca kāmalagadaṃ mūlāmayaṃ vātajān //Context
RCūM, 14, 133.2
  medaḥśleṣmāmayaghnaṃ ca krimighnaṃ mehanāśanam //Context
RCūM, 14, 146.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Context
RCūM, 14, 158.2
  aśītiṃ vātajān rogān dhanurvātān viśeṣataḥ //Context
RCūM, 14, 159.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RCūM, 14, 159.1
  kapharogānaśeṣāṃśca mūtrarogāṃśca sarvaśaḥ /Context
RCūM, 14, 160.1
  grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /Context
RCūM, 14, 160.2
  sarvān gudajadoṣāṃśca tattadrogānupānataḥ //Context
RCūM, 14, 160.2
  sarvān gudajadoṣāṃśca tattadrogānupānataḥ //Context
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context
RCūM, 14, 197.2
  taddhautāmbuvilepanaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Context
RCūM, 14, 208.1
  rekasādhyagadāḥ sarve vinaśyanti na saṃśayaḥ /Context
RCūM, 14, 208.2
  rekasādhyagadāḥ sarve śvetakuṣṭhaṃ viśeṣataḥ //Context
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Context
RCūM, 14, 215.1
  kuryād dīpanam uddhataṃ gurutaradravyādisaṃcūrṇanaṃ hanyādaṣṭavidhaṃ ca gulmam aruciṃ plīhāmayaṃ svāmayam /Context
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Context
RCūM, 14, 215.2
  śvitrādyaṃ sakalaṃ ca kuṣṭhamacirātpāṇḍvāmayaṃ ca jvaraṃ śūlaṃ mūlagadaṃ tathā śvayathukaṃ śvāsaṃ ca kāsaṃ nṛṇām //Context
RCūM, 15, 3.2
  māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //Context
RCūM, 15, 15.2
  ānīyate sa vijñeyaḥ pārado gadapāradaḥ //Context
RCūM, 15, 16.2
  itthaṃ sūtodbhavaṃ jñātvā na rogair bādhyate naraḥ //Context
RCūM, 15, 18.1
  jarāpamṛtyudaurgatyavyādhīnāṃ rasanādrasaḥ /Context
RCūM, 15, 19.2
  rogābdhiṃ pārayedyasmāttasmāt pārada ucyate //Context
RCūM, 15, 21.1
  itthaṃ bhūtasya sūtasya martyamṛtyugadacchidaḥ /Context
RCūM, 15, 25.1
  kuṣṭhaṃ jāḍyaṃ ca vātārtiṃ dāhaṃ cāvṛtakaṇṭhatām /Context
RCūM, 15, 56.1
  sarvarogān haredeva śaktiyukto guṇādhikaḥ /Context
RCūM, 15, 58.2
  sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //Context
RCūM, 15, 66.1
  sarvairyuktā vividhavidhibhiḥ suramyaiḥ sūto muñcatyakhilavikṛtīn śvitrarogapramāthī /Context
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Context
RCūM, 16, 6.2
  tattadroge phalaṃ śīghraṃ raso dhatte'dhikaṃ yataḥ //Context
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Context
RCūM, 16, 29.2
  saṃmardito bhavedvāpi roganāśanaśaktimān //Context
RCūM, 16, 35.2
  śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //Context
RCūM, 16, 36.0
  valipalitavihīnaḥ so'pi rogādvihīnaḥ //Context
RCūM, 16, 37.2
  khasattvaḥ kurute tīvrāṃ kṣudhaṃ rogagaṇaṃ haret //Context
RCūM, 16, 42.2
  kṣayādyān akhilān rogān duḥsādhyānapi sādhayet //Context
RCūM, 16, 46.2
  hinasti sakalān rogān saptavāreṇa rogiṇam //Context
RCūM, 16, 51.2
  nihanti sakalānrogānghrātaḥ śīghraṃ na saṃśayaḥ //Context
RCūM, 16, 54.2
  ghrāṇamātreṇa sūtendraḥ sarvaroganikṛntanaḥ //Context
RCūM, 16, 80.2
  taruṇo roganāśārthaṃ deharakṣākarastathā //Context
RCūM, 16, 91.2
  karoti martyaṃ gatamṛtyubhītiṃ mahābalaṃ dhvastarujaṃ suputram //Context
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Context
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Context
RCūM, 16, 93.2
  valipalitavikāraṃ duḥkhadāridryamṛtyuṃ janayati varaputraṃ saccaritraṃ rasendraḥ //Context
RCūM, 16, 97.2
  bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt //Context
RCūM, 16, 98.1
  vandhyarogam asādhyatvaṃ puruṣasya samantataḥ /Context
RCūM, 4, 21.3
  tathānyān netrajān rogān rogān jatrūrdhvasambhavān //Context
RCūM, 4, 21.3
  tathānyān netrajān rogān rogān jatrūrdhvasambhavān //Context