Fundstellen

RRS, 2, 2.2
  gaurītejaḥ paramamamṛtaṃ vātapittakṣayaghnam prajñābodhi praśamitarujaṃ vṛṣyamāyuṣyamagryam /Kontext
RRS, 2, 87.2
  duḥsādhyarogānapi saptavāsarairnaitena tulyo 'sti sudhāraso 'pi //Kontext
RRS, 2, 119.1
  pītvā hālāhalaṃ vāntaṃ pītāmṛtagarutmatā /Kontext
RRS, 2, 119.2
  viṣeṇāmṛtayuktena girau marakatāhvaye /Kontext
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Kontext
RRS, 2, 121.2
  hālāhalaṃ sudhāyuktaṃ sudhādhikaguṇaṃ tathā //Kontext
RRS, 3, 9.2
  kṣīrābdhimathane caitadamṛtena sahotthitam //Kontext
RRS, 4, 33.2
  sūtendrabandhavadhasadguṇakṛtpradīpanaṃ mṛtyuṃjayaṃ tadamṛtopamameva vajram //Kontext
RRS, 5, 48.2
  viśodhanāttadvigatasvadoṣaṃ sudhāsamaṃ syād rasavīryapāke //Kontext
RRS, 5, 100.1
  oṃ amṛtodbhavāya svāhā anena mantreṇa lohamāraṇam /Kontext
RRS, 5, 114.4
  sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //Kontext
RRS, 5, 138.1
  etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /Kontext
RRS, 7, 28.2
  anāmādhastharekhāṅkaḥ sa syādamṛtahastavān //Kontext