References

RRS, 2, 70.2
  yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //Context
RRS, 3, 160.1
  pramehakṣayadurnāmapāṇḍuśleṣmānilāpahaḥ /Context
RRS, 4, 23.2
  durnāmapāṇḍuśophaghnaṃ tārkṣyamojovivardhanam //Context
RRS, 4, 52.2
  viṣamajvaradurnāmapāpaghnaṃ nīlamīritam //Context
RRS, 5, 41.2
  līḍhaṃ prātaḥ kṣapayatitarāṃ yakṣmapāṇḍūdarārśaḥ śvāsaṃ kāsaṃ nayanajarujaḥ pittarogānaśeṣān //Context
RRS, 5, 46.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛt sthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Context
RRS, 5, 81.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmadāhāpaham //Context
RRS, 5, 139.1
  lohaṃ jantuvikārapāṇḍupavanakṣīṇatvapittāmayasthaulyārśograhaṇījvarārtikaphajicchophapramehapraṇut /Context