Fundstellen

BhPr, 1, 8, 45.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Kontext
BhPr, 2, 3, 105.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Kontext
BhPr, 2, 3, 220.2
  dolāyantreṇa māsaikaṃ tataḥ kūṣmāṇḍajadravaiḥ //Kontext
RAdhy, 1, 380.2
  kuṣmāṇḍaṃ khaṇḍaśaḥ kṛtvā svedayettadrasena ca //Kontext
RArṇ, 12, 51.2
  samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //Kontext
RArṇ, 17, 57.2
  kuṣmāṇḍasya rase paścāt saptavāraṃ tu dāpayet //Kontext
RArṇ, 7, 74.2
  kuṣmāṇḍe tu śataṃ vārān tālakaṃ svedayedbudhaḥ //Kontext
RArṇ, 7, 76.1
  vyādhighātaphalakṣāraṃ madhukuṣmāṇḍakaṃ tathā /Kontext
RCint, 3, 209.1
  kūṣmāṇḍakaṃ karkaṭīṃ ca kaliṅgaṃ kāravellakam /Kontext
RCint, 7, 75.2
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍaje rase //Kontext
RCint, 8, 91.2
  kūṣmāṇḍakaṃ ca karkoṭīṃ kebukaṃ ca viśeṣataḥ //Kontext
RCūM, 11, 35.1
  svinnaṃ kūṣmāṇḍatoye vā tilakṣārajale'pi vā /Kontext
RMañj, 2, 57.1
  kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam /Kontext
RMañj, 3, 70.1
  śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /Kontext
RMañj, 5, 67.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā /Kontext
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Kontext
RMañj, 6, 243.1
  karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte /Kontext
RPSudh, 6, 4.2
  kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā /Kontext
RPSudh, 6, 80.2
  kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā /Kontext
RRÅ, R.kh., 7, 3.2
  saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //Kontext
RRÅ, R.kh., 7, 6.2
  dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //Kontext
RRÅ, V.kh., 13, 48.1
  dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /Kontext
RRÅ, V.kh., 13, 50.2
  kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 3, 82.2
  dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //Kontext
RRÅ, V.kh., 3, 85.1
  dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /Kontext
RRÅ, V.kh., 5, 50.1
  kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /Kontext
RRS, 11, 126.1
  bṛhatī bilvakūṣmāṇḍaṃ vetrāgraṃ kāravellakam /Kontext
RRS, 11, 128.2
  nimbūkaṃ katakaṃ kaliṅgakaphalaṃ kūṣmāṇḍakaṃ karkaṭī /Kontext
RRS, 3, 74.1
  snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /Kontext
RRS, 3, 77.2
  sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /Kontext
RSK, 2, 49.1
  kuṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikā tathā /Kontext
ŚdhSaṃh, 2, 11, 74.1
  dolāyantreṇa yāmaikaṃ tataḥ kūṣmāṇḍajairdravaiḥ /Kontext
ŚdhSaṃh, 2, 12, 71.1
  kūṣmāṇḍaṃ rājikāṃ kopaṃ kāñjikaṃ caiva varjayet /Kontext
ŚdhSaṃh, 2, 12, 289.1
  kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājikāṃ tathā /Kontext