References

BhPr, 1, 8, 45.2
  madyamamlarasaṃ cāpi tyajellohasya sevakaḥ //Context
BhPr, 2, 3, 105.2
  madyamamlarasaṃ caiva varjayellauhasevakaḥ //Context
BhPr, 2, 3, 146.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣedyāvadamlatvamāpnuyāt //Context
BhPr, 2, 3, 149.3
  atyamlamāranālaṃ vā tadabhāve prayojayet //Context
RAdhy, 1, 405.2
  atīvāmlaṃ bhavettacca hyatītaiḥ saptavāsaraiḥ //Context
RAdhy, 1, 406.1
  vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /Context
RArṇ, 12, 215.2
  gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //Context
RArṇ, 5, 43.1
  sarve malaharāḥ kṣārāḥ sarve cāmlāḥ prabodhakāḥ /Context
RCint, 3, 15.2
  mṛdbhāṇḍaṃ pūritaṃ rakṣed yāvadamlatvamāpnuyāt //Context
RCint, 3, 19.1
  atyamlamāranālaṃ vā tadabhāve prayojayet /Context
RCint, 3, 33.2
  ācchādyāmlajalaṃ kiṃcit kṣiptvā śarāveṇa rodhayet //Context
RCint, 3, 214.1
  kaṭvamlatiktalavaṇaṃ pittalaṃ vātalaṃ ca yat /Context
RCūM, 14, 76.1
  pathyaṃ rogocitaṃ deyaṃ rasamamlaṃ vivarjayet /Context
RMañj, 5, 67.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
RMañj, 6, 207.1
  bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /Context
RPSudh, 1, 43.2
  amlauṣadhāni sarvāṇi sūtena saha mardayet //Context
RPSudh, 3, 61.2
  tasyāṃ nidhāyātha rasasya golakaṃ taṃ sveditaṃ cāmlarasena samyak //Context
RRÅ, R.kh., 6, 17.1
  dhānyābhrakamamlaṃpiṣṭaṃ puṭe tapte'mlasecanam /Context
RRÅ, R.kh., 6, 27.2
  piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //Context
RRÅ, R.kh., 6, 36.1
  dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /Context
RRÅ, V.kh., 11, 7.3
  atyamlam āranālaṃ vā tadabhāve niyojayet //Context
RRÅ, V.kh., 11, 11.2
  atyamlam āranālaṃ tattadabhāve niyojayet //Context
RRS, 11, 51.2
  nepālatāmradalaśoṣitamāranāle sāmlāsavāmlapuṭitaṃ rasadīpanaṃ tat //Context
RRS, 2, 122.1
  niḥśeṣadoṣaviṣahṛdgadaśūlamūlakuṣṭhāmlapaittikavibandhaharaṃ paraṃ ca /Context
RSK, 2, 49.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context
ŚdhSaṃh, 2, 12, 236.1
  mardayeddinamekaṃ tu rasairamlaphalodbhavaiḥ /Context
ŚdhSaṃh, 2, 12, 289.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Context