References

RRÅ, R.kh., 1, 31.1
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam /Context
RRÅ, R.kh., 4, 26.1
  pratyekaṃ śataniṣkaṃ syādūnaṃ naivādhikaṃ bhavet /Context
RRÅ, R.kh., 4, 53.1
  sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /Context
RRÅ, R.kh., 4, 53.1
  sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /Context
RRÅ, R.kh., 9, 66.2
  kiṭṭācchataguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam //Context
RRÅ, V.kh., 1, 2.2
  saṃkhyām arbudakoṭilakṣamayutaṃ yuktyā sahasraṃ śataṃ datte khegatimakṣayaṃ śivapadaṃ tasmai parasmai namaḥ //Context
RRÅ, V.kh., 1, 42.2
  tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak //Context
RRÅ, V.kh., 1, 55.1
  tanmadhye rasarājaṃ tu palānāṃ śatamātrakam /Context
RRÅ, V.kh., 1, 75.1
  nāsau siddhimavāpnoti yatnakoṭiśatairapi /Context
RRÅ, V.kh., 10, 64.1
  gomūtraṃ gaṃdhakaṃ gharme śatavāraṃ vibhāvayet /Context
RRÅ, V.kh., 10, 81.0
  śatavāraṃ khare gharme viḍo'yaṃ hemajāraṇe //Context
RRÅ, V.kh., 10, 83.2
  śatavāraṃ khare gharme biḍo'yaṃ hemajāraṇe //Context
RRÅ, V.kh., 12, 50.1
  śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /Context
RRÅ, V.kh., 13, 72.2
  śatavāraṃ prayatnena mitrapaṃcakasaṃyutam /Context
RRÅ, V.kh., 13, 99.2
  palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //Context
RRÅ, V.kh., 13, 99.2
  palānāṃ śatamātre tu śatavāraṃ drutaṃ drutam //Context
RRÅ, V.kh., 13, 100.1
  anena kāṃjikenaiva śatavāraṃ vibhāvayet /Context
RRÅ, V.kh., 13, 102.2
  tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet //Context
RRÅ, V.kh., 13, 103.2
  anena cāraṇāvastu śatavārāṇi bhāvayet //Context
RRÅ, V.kh., 14, 35.1
  bhāvayedabhiṣekeṇa pūrvavatśatavārakam /Context
RRÅ, V.kh., 14, 42.2
  bhāgaikaṃ vedhakaṃ sūtaṃ saṃkhyeyaṃ śatavedhake //Context
RRÅ, V.kh., 14, 84.1
  svarṇe śataṃ yāvattāvatsvarṇaṃ ca jārayet /Context
RRÅ, V.kh., 14, 99.2
  pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //Context
RRÅ, V.kh., 16, 38.2
  kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //Context
RRÅ, V.kh., 16, 46.1
  śataṃ palaṃ svarṇapatre anenaiva tu lepayet /Context
RRÅ, V.kh., 16, 57.2
  anena lepayetsvarṇapatraṃ śatapalaṃ punaḥ //Context
RRÅ, V.kh., 16, 59.2
  evaṃ śatapuṭaiḥ pakvam abhiṣiktaṃ ca kārayet //Context
RRÅ, V.kh., 16, 113.1
  śataniṣkaṃ śuddhasūtaṃ daśaniṣkaṃ tu gaṃdhakam /Context
RRÅ, V.kh., 17, 36.2
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ prayatnataḥ //Context
RRÅ, V.kh., 18, 74.1
  śatavedhī bhavetsūto dvidhā sahasravedhakaḥ /Context
RRÅ, V.kh., 18, 139.3
  caṃdrārke śatavedhī syātkāṃcanaṃ kurute śubham //Context
RRÅ, V.kh., 18, 147.2
  rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam /Context
RRÅ, V.kh., 19, 2.2
  vastrapūtaṃ śatapalaṃ gṛhya mṛdbhāṇḍagaṃ pacet //Context
RRÅ, V.kh., 19, 50.1
  palānāṃ dviśataṃ nāgaṃ drāvayellohabhājane /Context
RRÅ, V.kh., 19, 55.1
  navabhāṇḍe palaśataṃ sāmudralavaṇaṃ kṣipet /Context
RRÅ, V.kh., 19, 82.1
  śatāṃśena kṣipettasmin raktaśākinimūlakam /Context
RRÅ, V.kh., 20, 86.2
  śatavāraṃ prayatnena tattāmraṃ kāṃcanaṃ bhavet //Context
RRÅ, V.kh., 20, 97.1
  śuddhatāmrapalaṃ śvetaṃ viṃśatyuttarakaṃ śatam /Context
RRÅ, V.kh., 3, 45.2
  taptaṃ taptaṃ tu tadvajraṃ śatavārānmṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 47.3
  pacet puṭe samuddhṛtya tadvacchatapuṭaiḥ pacet //Context
RRÅ, V.kh., 3, 83.1
  śoṣyaṃ peṣyaṃ punarbhāvyaṃ śatavāraṃ viśuddhaye /Context
RRÅ, V.kh., 4, 51.2
  evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //Context
RRÅ, V.kh., 4, 75.2
  evaṃ śatapuṭaiḥ pakvaṃ jāyate padmarāgavat //Context
RRÅ, V.kh., 4, 154.1
  ruddhvā laghupuṭaiḥ pacyādevaṃ śatapuṭaiḥ pacet /Context
RRÅ, V.kh., 6, 1.2
  tasmiñchodhitapannagaṃ drutamataḥ saṃḍhālyaṃ vāraṃ śatam /Context
RRÅ, V.kh., 6, 51.2
  ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //Context
RRÅ, V.kh., 6, 63.1
  śatavāraṃ prayatnena śoṣyaṃ peṣyaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 6, 63.2
  śatavāraṃ prayatnena tena patrāṇi lepayet //Context
RRÅ, V.kh., 6, 91.1
  mūṣāyāṃ dhāmyamānaṃ tacchatavāraṃ punaḥ punaḥ /Context
RRÅ, V.kh., 7, 31.2
  rañjito jāyate sūtaḥ śatavedhī na saṃśayaḥ //Context
RRÅ, V.kh., 7, 68.1
  evaṃ śatapuṭaiḥ pakvo mriyate pannago dhruvam /Context
RRÅ, V.kh., 7, 100.1
  rañjayecchatavārāṇi bhavetkuṃkumasannibham /Context
RRÅ, V.kh., 7, 104.1
  taddeyaṃ drāvite svarṇe śatavāraṃ punaḥ punaḥ /Context
RRÅ, V.kh., 7, 108.1
  punarmardyaṃ punaḥ pācyaṃ ṣaṣṭyādhikaśatatrayam /Context
RRÅ, V.kh., 7, 110.2
  śatavāraṃ prayatnena strīpuṣpeṇa tu saptadhā //Context
RRÅ, V.kh., 9, 44.2
  pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet //Context
RRÅ, V.kh., 9, 81.2
  ruddhvā gajapuṭe pacyāt evaṃ śatapuṭaiḥ pacet //Context
RRÅ, V.kh., 9, 108.1
  svarṇena ca tridhā sāryaṃ śatavedhī bhavecca tat /Context