References

RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Context
RMañj, 1, 20.2
  palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam //Context
RMañj, 1, 26.2
  jāyate śuddhasūto'yaṃ yojayet sarvakarmasu //Context
RMañj, 1, 33.1
  dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet /Context
RMañj, 2, 13.2
  bhasma tadyogavāhi syātsarvakarmasu yojayet //Context
RMañj, 2, 27.2
  adhasthaṃ rasasindūraṃ sarvakarmasu yojayet //Context
RMañj, 2, 29.3
  adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet //Context
RMañj, 2, 32.1
  bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu /Context
RMañj, 2, 34.3
  āraktaṃ jāyate bhasma sarvayogeṣu yojayet //Context
RMañj, 2, 49.2
  ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet //Context
RMañj, 2, 50.3
  baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā //Context
RMañj, 2, 62.1
  yasya rogasya yo yogastenaiva saha yojayet /Context
RMañj, 3, 7.2
  rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //Context
RMañj, 3, 9.2
  tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet //Context
RMañj, 3, 12.1
  tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet /Context
RMañj, 3, 15.1
  tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet /Context
RMañj, 3, 21.2
  sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //Context
RMañj, 3, 33.2
  hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ //Context
RMañj, 3, 45.2
  svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet //Context
RMañj, 3, 48.1
  mriyate nāma sandehaḥ sarvarogeṣu yojayet /Context
RMañj, 3, 76.2
  dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet //Context
RMañj, 3, 81.2
  subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet //Context
RMañj, 4, 13.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RMañj, 4, 21.2
  kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare //Context
RMañj, 5, 22.2
  dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu //Context
RMañj, 5, 31.2
  mriyate nātra sandehaḥ sarvayogeṣu yojayet //Context
RMañj, 5, 33.2
  bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet //Context
RMañj, 5, 68.2
  tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet //Context
RMañj, 6, 12.2
  poṭalīratnagarbho'yaṃ yogavāheṣu yojayet //Context
RMañj, 6, 114.2
  tattadrogānupānena sarvarogeṣu yojayet //Context
RMañj, 6, 327.2
  pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam //Context
RMañj, 6, 328.1
  ubhau pañcapalau yojyau saindhavaṃ palapañcakam /Context