Fundstellen

RCūM, 10, 12.2
  grāsitaścenna yojyo'sau lohe caiva rasāyane //Kontext
RCūM, 10, 15.1
  sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /Kontext
RCūM, 10, 21.1
  evaṃ siddhaṃ ghanaṃ sarvayogeṣu viniyojayet /Kontext
RCūM, 10, 46.1
  iti siddhaṃ bhavetsattvaṃ yojyaṃ rasarasāyane /Kontext
RCūM, 10, 52.2
  yatheṣṭaṃ viniyoktavyaṃ jāraṇe ca rasāyane //Kontext
RCūM, 10, 64.2
  vajrasthāne niyoktavyo vaikrāntaḥ sarvarogahā //Kontext
RCūM, 10, 121.2
  vaṅgābhaṃ patitaṃ sattvaṃ tadādāya niyojayet //Kontext
RCūM, 10, 124.1
  patitaṃ sthālikānīre sattvamādāya yojayet /Kontext
RCūM, 10, 135.2
  evaṃ mṛtaṃ rase yojyaṃ rasāyanavidhāvapi //Kontext
RCūM, 12, 23.1
  strīpuṃnapuṃsakaṃ vajraṃ yojyaṃ strīpuṃnapuṃsake /Kontext
RCūM, 12, 41.2
  tulyasvarṇena taddhmātaṃ yojanīyaṃ rasādiṣu //Kontext
RCūM, 14, 18.2
  triṃśatpramāṇair apunarbhavaṃ syānniḥśeṣayogeṣu ca yojanīyam //Kontext
RCūM, 14, 20.1
  kuṅkumābhaṃ bhavedbhasma yojyaṃ rasarasāyane /Kontext
RCūM, 14, 33.2
  svacchaṃ saṃśodhitaṃ rūpyaṃ yojanīyaṃ rasādiṣu //Kontext
RCūM, 14, 108.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Kontext
RCūM, 14, 167.2
  rītirāyāti bhasmatvaṃ tato yojyā yathāyatham //Kontext
RCūM, 14, 170.1
  dehalohakarī proktā yuktā rasarasāyane /Kontext
RCūM, 14, 183.1
  teṣu teṣviha yogeṣu yojanīyaṃ yathāvidhi /Kontext
RCūM, 14, 196.2
  suvarṇamānavad dhmātvā ravaṃ kṛtvā niyojayet //Kontext
RCūM, 14, 223.2
  tattailaṃ ghṛtavatstyānaṃ paraṃ grāhyaṃ yathāvidhi //Kontext
RCūM, 14, 228.2
  adhaḥ pātrasthitaṃ tailaṃ samāhṛtya niyojayet /Kontext
RCūM, 16, 6.1
  jīrṇapādāṃśasattvo'pi tattadyogeṣu yojitaḥ /Kontext
RCūM, 16, 37.1
  tena tena hi yogena yojanīyo mahārasaḥ /Kontext
RCūM, 3, 13.1
  kṣuraprāśca tathā pālyo yaccānyattatra yujyate /Kontext
RCūM, 5, 112.1
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate /Kontext
RCūM, 9, 14.1
  dīpanaḥ pācano bhedī rase kvāpi ca yujyate /Kontext