References

RCint, 2, 16.1
  ṣaḍguṇam adharottarasamādibalijāraṇena yojyeyam /Context
RCint, 2, 22.2
  raseṣu sarveṣu niyojito'yamasaṃśayaṃ hanti gadaṃ javena //Context
RCint, 2, 23.0
  nāgādiśulvādibhir atra piṣṭiṃ vādeṣu yogeṣu ca nikṣipanti //Context
RCint, 3, 18.2
  svedanādiṣu sarvatra rasarājasya yojayet //Context
RCint, 3, 19.1
  atyamlamāranālaṃ vā tadabhāve prayojayet /Context
RCint, 3, 99.1
  evaṃ tārābhrādayaḥ svasvaripuṇā nirvyūḍhāḥ prayojanamavalokya prayojyāḥ /Context
RCint, 3, 162.2
  eṣā viḍavaṭī khyātā yojyā sarvatra jāraṇe //Context
RCint, 3, 187.1
  akṛte kṣetrīkaraṇe rasāyanaṃ yo naraḥ prayuñjīta /Context
RCint, 3, 190.2
  paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā //Context
RCint, 3, 191.2
  kṣetrīkaraṇāya rasaḥ prayujyate bhūya ārogyāya //Context
RCint, 4, 3.2
  vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //Context
RCint, 4, 20.2
  mriyate nātra sandehaḥ sarvarogeṣu yojayet //Context
RCint, 4, 23.3
  svabhāvaśītalaṃ cūrṇaṃ sarvayogeṣu yojayet //Context
RCint, 4, 31.2
  ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //Context
RCint, 4, 33.2
  drave jīrṇe samādāya sarvarogeṣu yojayet //Context
RCint, 5, 5.2
  evaṃ gandhakaśuddhiḥ syātsarvakāryeṣu yojayet //Context
RCint, 5, 15.2
  tailaṃ patatyadhobhāṇḍe grāhyaṃ yogeṣu yojayet //Context
RCint, 6, 29.3
  dvitripuṭairbhavedbhasma yojyamevaṃ rasādiṣu //Context
RCint, 6, 51.2
  evaṃ tālakavāpatastu kuṭilaṃ cūrṇīkṛtaṃ tatpuṭed gandhāmlena samastadoṣarahitaṃ yogeṣu yojyaṃ bhavet //Context
RCint, 6, 57.2
  mriyeta vastrāvṛtamarkabhāsā yojyaṃ puṭaiḥ syāt triphalādikānām //Context
RCint, 6, 67.1
  yavavṛddhyā prayoktavyaṃ hema guñjāṣṭakaṃ raviḥ /Context
RCint, 6, 74.2
  karmabhiḥ pañcabhiścāpi suvarṇaṃ teṣu yojayet //Context
RCint, 7, 9.2
  prayojyo rogaharaṇe jāraṇāyāṃ rasāyane //Context
RCint, 7, 11.0
  etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //Context
RCint, 7, 19.2
  daśaitāni prayujyante na bhaiṣajye rasāyane //Context
RCint, 7, 22.2
  prayogeṣu prayuñjīta bhāgamānena tadviṣam //Context
RCint, 7, 24.2
  yojayet sarvarogeṣu na vikāraṃ karoti tat //Context
RCint, 7, 56.2
  sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ //Context
RCint, 7, 64.2
  bhasmībhūtaṃ tu vaikrāntaṃ vajrasthāne niyojayet //Context
RCint, 7, 122.2
  dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //Context
RCint, 8, 6.2
  yojyāni hi prayoge rasoparasalohacūrṇāni //Context
RCint, 8, 57.1
  ayaṃ ratneśvaraḥ sūtaḥ sarvatraiva prayujyate /Context
RCint, 8, 85.2
  matsyarājā ime proktā hitamatsyeṣu yojayet //Context
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Context
RCint, 8, 235.2
  āloḍanārthaṃ girijasya śastāste te prayojyāḥ prasamīkṣya kāryam //Context
RCint, 8, 247.1
  bhojyaṃ yojyaṃ yatheṣṭaṃ lalitalalanayā dīyamānaṃ mudā yacchṛṅgārābhreṇa kāmī yuvatijanaśatāṃ bhogayogādatuṣṭaḥ /Context
RCint, 8, 271.2
  etadrasāyanavaraṃ sarvarogeṣu yojayet //Context