References

RHT, 11, 12.2
  bījānāmapyevaṃ ghanasatvaṃ yujyate prathamam //Context
RHT, 12, 3.2
  strīstanyena tu piṣṭaiḥ rasāyane dvaṃdvitaṃ yojyam //Context
RHT, 12, 11.2
  mākṣīkayogādanyaṃ yojyamavaśyaṃ tu sarvatra //Context
RHT, 14, 10.2
  nirvyūḍhaṃ ghanasatvahemayutaṃ tadrasāyane yojyam //Context
RHT, 17, 3.2
  krāmaṇametacchreṣṭhaṃ lepe kṣepe sadā yojyam //Context
RHT, 17, 5.2
  krāmaṇametatkathitaṃ lepe kṣepe sadā yojyam //Context
RHT, 18, 5.1
  evaṃ sahasravedhī niyujyate koṭivedhī ca /Context
RHT, 18, 9.2
  pādādijīrṇabījo yujyate patralepena //Context
RHT, 3, 8.2
  vaṅgaṃ vā tāravidhau rasāyane naiva tadyojyam //Context
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Context
RHT, 4, 8.1
  sūte'pi rasāyanināṃ yojyaṃ parikīrtitaṃ paraṃ satvam /Context
RHT, 4, 21.1
  ghanasatvaśulbamākṣikasamabhāganiyojitaṃ tathā militam /Context
RHT, 5, 21.2
  vaṅgaṃ ca sarvakarmasu niyujyate tadapi gatajīvam //Context
RHT, 5, 41.2
  paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //Context
RHT, 7, 7.2
  saṃsthāpayetsaptadināni dhānyagataṃ prayojyaṃ rasajāraṇādikam //Context
RHT, 9, 1.2
  dvividhaṃ tatpītasitaṃ niyujyate siddhamevaitat //Context
RHT, 9, 11.2
  śudhyati vāraiḥ saptabhirataḥ paraṃ yujyate kārye //Context