References

RArṇ, 1, 34.2
  dvayośca yo raso devi mahāmaithunasambhavaḥ //Context
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Context
RArṇ, 11, 17.0
  hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //Context
RArṇ, 11, 58.3
  mukhena carate vyoma tārakarmaṇi śasyate //Context
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Context
RArṇ, 17, 78.2
  aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /Context
RArṇ, 4, 57.1
  vaṃśakhādiramādhūkabadarīdārusambhavaiḥ /Context
RArṇ, 6, 9.2
  tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //Context
RArṇ, 6, 135.1
  vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /Context
RArṇ, 7, 152.2
  nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //Context
RArṇ, 8, 19.1
  rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /Context
RArṇ, 8, 55.1
  nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ /Context
RArṇ, 9, 1.2
  bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /Context
RArṇ, 9, 2.3
  sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /Context