Fundstellen

ÅK, 1, 25, 104.1
  pītādirāgajananaṃ rañjanaṃ samudīritam /Kontext
ÅK, 1, 26, 157.1
  dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /Kontext
BhPr, 1, 8, 1.2
  sīsaṃ lauhaṃ ca saptaite dhātavo girisambhavāḥ //Kontext
BhPr, 1, 8, 110.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Kontext
BhPr, 1, 8, 123.2
  dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //Kontext
BhPr, 2, 3, 92.1
  śuddhaṃ lauhabhavaṃ cūrṇaṃ pātālagaruḍīrasaiḥ /Kontext
MPālNigh, 4, 46.1
  sphaṭikākhyā mṛtā bāṣpī kakṣī saurāṣṭrasambhavā /Kontext
RAdhy, 1, 72.1
  āranālaṃ kṣipetsthālyāṃ rasaṃ nimbukasambhavam /Kontext
RAdhy, 1, 126.2
  hemakriyā hemamukhe tāre tāramukhaṃ kṛtam //Kontext
RAdhy, 1, 170.2
  yena sūtena saṃjīrṇaṃ sattvaṃ puṣpākṣasambhavam //Kontext
RAdhy, 1, 276.1
  atha tridhānnapathyahīrakakaraṇaṃ pañcadhāmāraṇam /Kontext
RAdhy, 1, 329.2
  prakāradvayaṃ saṃdṛṣṭvā pīṭhī gandhakasambhavā //Kontext
RAdhy, 1, 448.1
  naṣṭaṃ naṣṭaṃ muhuḥ kṣepyaṃ satvaṃ bhūnāgasambhavam /Kontext
RArṇ, 1, 34.2
  dvayośca yo raso devi mahāmaithunasambhavaḥ //Kontext
RArṇ, 10, 7.2
  taṃ vidyāt pāradaṃ devi tārakarmaṇi yojayet /Kontext
RArṇ, 11, 17.0
  hemakarmaṇi hemaiva tāre tāro mukhaṃ bhavet //Kontext
RArṇ, 11, 58.3
  mukhena carate vyoma tārakarmaṇi śasyate //Kontext
RArṇ, 12, 46.2
  aṣṭamāṃśayutaṃ hema hemakarmaṇi cauṣadham //Kontext
RArṇ, 17, 78.2
  aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /Kontext
RArṇ, 4, 57.1
  vaṃśakhādiramādhūkabadarīdārusambhavaiḥ /Kontext
RArṇ, 6, 9.2
  tārakarmaṇi śuklaṃ ca kācakiṭṭaṃ sadā tyajet //Kontext
RArṇ, 6, 135.1
  vaikrāntasambhavaṃ cūrṇaṃ meṣaśṛṅgīdravānvitam /Kontext
RArṇ, 7, 152.2
  nāgaṃ vaṅgaṃ suvīraṃ ca dravyakarmaṇi yojayet //Kontext
RArṇ, 8, 19.1
  rasoparasalohānāṃ bījānāṃ kalpanaṃ pṛthak /Kontext
RArṇ, 8, 55.1
  nirvyūḍhaṃ nāgavaṅgābhyāṃ kriyāyāṃ hematārayoḥ /Kontext
RArṇ, 9, 1.2
  bījānāṃ kalpanaṃ proktaṃ viśeṣeṇa ca sādhanam /Kontext
RArṇ, 9, 2.3
  sauvarcalaṃ sarjikā ca mālatīnīrasambhavam /Kontext
RājNigh, 13, 95.2
  tadabhāve tu kartavyaṃ dārvīkvāthasamudbhavam //Kontext
RCint, 2, 24.1
  snuhyarkasambhavaṃ kṣīraṃ brahmabījāni gugguluḥ /Kontext
RCint, 3, 5.2
  khalve pāṣāṇaje lohe sudṛḍhe sārasambhave //Kontext
RCint, 3, 92.2
  tārakarmaṇi tacchuklaṃ kācakiṭṭaṃ sadā tyajet //Kontext
RCint, 3, 116.1
  tārakarmaṇyasya na tathā prayogo dṛśyate /Kontext
RCint, 3, 136.1
  yathāprāptaiḥ śvetapuṣpair nānāvṛkṣasamudbhavaiḥ /Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 3, 224.2
  tatsrāvaṇāya vijñaḥ pibecchiphāṃ kāravellabhavām //Kontext
RCint, 5, 8.1
  paścācca pātayetprājño jale traiphalasambhave /Kontext
RCint, 6, 52.2
  tatra savidrute nāge vāsāpāmārgasambhavam //Kontext
RCint, 8, 39.1
  tāpyasthāne mṛtaṃ tālaṃ tārakarmaṇi kasyacit /Kontext
RCint, 8, 237.2
  śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //Kontext
RCūM, 10, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //Kontext
RCūM, 10, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktādyaṃ pītakarmaṇi //Kontext
RCūM, 10, 87.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RCūM, 14, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisambhavam /Kontext
RCūM, 14, 173.2
  vidrutena bhavet kāṃsyaṃ tat saurāṣṭrabhavaṃ śubham //Kontext
RCūM, 14, 198.1
  kathyate'ṅkolatailaṃ ca rasabhasmādinirmitau /Kontext
RCūM, 4, 104.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Kontext
RCūM, 5, 5.2
  nirudgārāśmajaś caikastadanyo lohasambhavaḥ //Kontext
RCūM, 5, 53.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RCūM, 5, 104.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /Kontext
RHT, 2, 20.1
  pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /Kontext
RHT, 2, 20.1
  pītakriyāsu pītaṃ śvetaṃ tārakriyāsu mukham ādau /Kontext
RHT, 3, 10.2
  tārasya tārakarmaṇi dattvā sūte tato gaganam //Kontext
RHT, 4, 1.2
  vajrī sa pītakarmaṇi pātitasattvo ghano yojyaḥ //Kontext
RKDh, 1, 1, 37.1
  etadeva bhāṇḍasampuṭapratipādanāḍḍamarukākhyaṃ yantram /Kontext
RKDh, 1, 1, 52.2
  yantraṃ ḍamarukākhyaṃ syād rasabhasmakṛte hitam //Kontext
RKDh, 1, 1, 54.2
  iha rasakarpūrakriyāyāṃ jalam uparisthālyāṃ na deyaṃ rasasya yathārūpasyaiva tatra pātanāt /Kontext
RKDh, 1, 1, 103.1
  tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /Kontext
RKDh, 1, 1, 165.1
  vanyauṣadhiviśeṣāṇāṃ sattvanirmāṇasādhakam /Kontext
RKDh, 1, 2, 23.2
  te ca vaṃśakhādiramādhūkabadarīdārusaṃbhavaiḥ iti rasārṇavoktā eva /Kontext
RMañj, 3, 6.1
  rakto hemakriyāsūktaḥ pītaścaiva rasāyane /Kontext
RMañj, 5, 40.2
  tadrasaṃ vidrute nāge vāsāpāmārgasambhavam //Kontext
RPSudh, 2, 19.2
  arkamūlabhavenaiva kalkena parilepitā //Kontext
RPSudh, 2, 32.1
  viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave /Kontext
RPSudh, 2, 83.1
  devadārubhavenāpi pācayenmatimān bhiṣak /Kontext
RPSudh, 4, 111.2
  jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Kontext
RPSudh, 4, 113.2
  śuddhe kāṃsyabhave pātre sarvameva hi bhojanam /Kontext
RPSudh, 5, 4.1
  śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt /Kontext
RRÅ, R.kh., 6, 12.1
  dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /Kontext
RRÅ, V.kh., 10, 85.0
  anena grasate śīghraṃ śuktisaṃbhavasaṃpuṭe //Kontext
RRÅ, V.kh., 10, 89.2
  ayaṃ siddhaviḍo yojyo jāraṇe hemakarmaṇi //Kontext
RRÅ, V.kh., 12, 63.2
  jārayettu yathāśaktyā tārakarmaṇi śasyate //Kontext
RRÅ, V.kh., 12, 65.1
  caṃdrārkaṃ jārayetsarvaṃ tāmraṃ vā tārakarmaṇi /Kontext
RRÅ, V.kh., 12, 82.2
  kṛṣṇābhrakaṃ suvarṇaṃ ca jāryaṃ syāddhemakarmaṇi //Kontext
RRÅ, V.kh., 12, 83.1
  tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /Kontext
RRÅ, V.kh., 13, 96.2
  ruddhvā dhmāte milatyeva tārakarmaṇi jārayet //Kontext
RRÅ, V.kh., 13, 102.2
  tārakarmaṇi baṃgaṃ vā śatavārāṇi secayet //Kontext
RRÅ, V.kh., 15, 21.2
  raktavargasamāyukte taile jyotiṣmatībhave /Kontext
RRÅ, V.kh., 16, 121.2
  dṛṣṭvānubhūya sakalaṃ sukhasādhyayogaiḥ samyak suvarṇakaraṇaṃ gaditaṃ sudhīnām //Kontext
RRÅ, V.kh., 17, 43.1
  suradālībhavaṃ bhasma naramūtreṇa bhāvitam /Kontext
RRÅ, V.kh., 19, 1.2
  ratnādīnāṃ viśeṣāt karaṇamiha śubhaṃ gaṃdhavādaṃ samagraṃ jñātvā tattat susiddhaṃ hyanubhavapathagaṃ pāvanaṃ paṇḍitānām //Kontext
RRÅ, V.kh., 19, 39.1
  pūrayecca tṛṇotthe vā nāle vaṃśādisaṃbhave /Kontext
RRÅ, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Kontext
RRÅ, V.kh., 20, 127.1
  pāradaṃ śuddhahemātha satvaṃ bhūnāgasaṃbhavam /Kontext
RRÅ, V.kh., 20, 128.1
  tadgolakaṃ viśoṣyātha kalke bhūnāgasaṃbhave /Kontext
RRÅ, V.kh., 3, 18.2
  maustikaṃ viṣavargaḥ syāt mūṣākaraṇamucyate /Kontext
RRÅ, V.kh., 4, 1.2
  yaddṛṣṭaṃ sulabhaṃ suvarṇakaraṇaṃ tārasya saṃraṃjanāt /Kontext
RRÅ, V.kh., 4, 42.2
  chāyāśuṣkaṃ nyasetpiṇḍe vāsāpatrasamudbhave //Kontext
RRÅ, V.kh., 9, 22.2
  meṣaśṛṃgībhavaiḥ kṣāraistatkhoṭaṃ mardayetkṣaṇam //Kontext
RRS, 10, 74.1
  jambūkamaṇḍūkavasā vasā kacchapasambhavā /Kontext
RRS, 11, 106.1
  tridinaṃ mardayitvā ca golakaṃ taṃ rasodbhavam /Kontext
RRS, 2, 9.2
  śvetaṃ śvetakriyāsūktaṃ raktābhaṃ raktakarmaṇi /Kontext
RRS, 2, 67.1
  tatkalkaṃ ṭaṅkaṇaṃ lākṣācūrṇaṃ vaikrāntasaṃbhavam /Kontext
RRS, 2, 91.1
  pūrvo hemakriyāsūkto dvitīyo rūpyakṛnmataḥ /Kontext
RRS, 5, 2.1
  prākṛtaṃ sahajaṃ vahnisambhūtaṃ khanisaṃbhavam /Kontext
RRS, 5, 31.2
  tāraṃ trivāraṃ nikṣiptaṃ taile jyotiṣmatībhave //Kontext
RRS, 5, 144.1
  suradālibhavaṃ bhasma naramūtreṇa gālitam /Kontext
RRS, 5, 204.2
  vidrutena bhavetkāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham //Kontext
RRS, 5, 225.2
  suvarṇarūpyatāmrāyaskāṃtasaṃbhūtibhūmijān //Kontext
RRS, 8, 87.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Kontext
RRS, 9, 11.2
  pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //Kontext
RRS, 9, 57.2
  yantraṃ ḍamarukākhyaṃ tadrasabhasmakṛte hitam //Kontext
RSK, 2, 52.1
  lavaṇāntargataṃ bhāṇḍe sattvaṃ kharparasambhavam /Kontext
ŚdhSaṃh, 2, 11, 100.2
  cūrṇayitvā tataḥ kvāthairdviguṇais triphalābhavaiḥ //Kontext
ŚdhSaṃh, 2, 12, 5.2
  dinaikaṃ mardayetsūtaṃ kumārīsaṃbhavair dravaiḥ //Kontext
ŚdhSaṃh, 2, 12, 276.1
  kṣipetkajjalikāṃ kuryāttatra tīkṣṇabhavaṃ rajaḥ /Kontext