References

RMañj, 1, 19.2
  raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam //Context
RMañj, 1, 27.1
  suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet /Context
RMañj, 2, 30.2
  saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt //Context
RMañj, 2, 31.1
  saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā /Context
RMañj, 2, 33.2
  tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //Context
RMañj, 3, 7.2
  rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //Context
RMañj, 3, 27.1
  kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet /Context
RMañj, 3, 55.2
  vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //Context
RMañj, 3, 82.2
  ūrubūkasya tailena tataḥ kāryā sucakrikā //Context
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Context
RMañj, 6, 49.2
  tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak //Context
RMañj, 6, 200.2
  savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //Context
RMañj, 6, 201.2
  kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ /Context
RMañj, 6, 329.1
  mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /Context