References

RMañj, 1, 16.1
  doṣamukto yadā sūtastadā mṛtyurujāpahaḥ /Context
RMañj, 1, 24.2
  cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī //Context
RMañj, 3, 30.2
  rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam //Context
RMañj, 3, 38.1
  tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit /Context
RMañj, 3, 54.1
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /Context
RMañj, 3, 75.1
  kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā /Context
RMañj, 3, 92.1
  kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā /Context
RMañj, 3, 102.2
  cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham //Context
RMañj, 5, 43.2
  tārastho rañjano nāgo vātapittakaphāpahaḥ //Context
RMañj, 6, 39.1
  raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ /Context
RMañj, 6, 180.1
  māṣaikamārdrakadrāvair lehayed vātanāśanam /Context
RMañj, 6, 287.2
  tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ //Context