References

BhPr, 1, 8, 46.3
  lohaṃ sārāhvayaṃ hanyād grahaṇīmatisārakam //Context
RCint, 8, 100.2
  bhavedyadatisārastu dugdhaṃ pītvā tu taṃ jayet //Context
RCint, 8, 210.2
  galaśothamantravṛddhimatisāraṃ sudāruṇam //Context
RCint, 8, 239.1
  kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /Context
RMañj, 6, 12.1
  mahārogāṣṭake kāse jvare śvāse'tisārake /Context
RMañj, 6, 135.2
  agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //Context
RMañj, 6, 144.3
  tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam //Context
RMañj, 6, 152.1
  hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca /Context
RMañj, 6, 157.1
  kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca /Context
RMañj, 6, 170.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit //Context
RMañj, 6, 313.1
  kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /Context
RSK, 2, 53.2
  yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt //Context
ŚdhSaṃh, 2, 12, 64.1
  kṣaudreṇa śleṣmaje dadyādatīsāre kṣaye tathā /Context
ŚdhSaṃh, 2, 12, 78.2
  nidrānāśe'tisāre ca grahaṇyāṃ mandapāvake //Context
ŚdhSaṃh, 2, 12, 113.2
  atīsāre prayoktavyā poṭṭalī hemagarbhikā //Context
ŚdhSaṃh, 2, 12, 119.2
  cūrṇitaṃ karṣamātraṃ tu tridoṣotthātisārajit //Context
ŚdhSaṃh, 2, 12, 252.1
  hanyātsarvānatīsārāngrahaṇīṃ sarvajāmapi /Context