References

RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ śulvaṃ ghanasatvatārakanakaṃ vā /Context
RHT, 11, 5.1
  mṛtanāgaṃ vaṅgaṃ vā śulvaṃ ghanasatvatārakanakaṃ /Context
RHT, 11, 6.1
  raktagaṇaṃ pītaṃ mākṣikarājāvartam atho vimalam /Context
RHT, 11, 6.2
  ekatamaṃ gairikakunaṭīkṣitigandhakakhagairvā //Context
RHT, 11, 6.2
  ekatamaṃ vā gairikakunaṭīkṣitigandhakakhagairvā //Context
RHT, 13, 5.2
  hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //Context
RHT, 13, 8.1
  na patati yadi ghanasatvaṃ garbhe no dravanti bījāni /Context
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena vā siddhaḥ /Context
RHT, 14, 9.2
  athavā śilayā sūto mākṣikayogena siddhaḥ /Context
RHT, 14, 9.3
  jāyeta śuklavarṇo dhūmarodhena tābhyāṃ //Context
RHT, 15, 16.1
  ṣoḍaśa dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /Context
RHT, 15, 16.1
  ṣoḍaśa vā dvātriṃśadvā grāsā jīrṇāścatuḥṣaṣṭiḥ /Context
RHT, 16, 1.2
  vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //Context
RHT, 16, 24.1
  athavā ḍamarukayantre sāraṇavidhinā niyojitaḥ sūtaḥ /Context
RHT, 17, 2.1
  annaṃ dravyaṃ vā yathānupānena dhātuṣu kramate /Context
RHT, 17, 2.1
  annaṃ vā dravyaṃ yathānupānena dhātuṣu kramate /Context
RHT, 17, 6.1
  śilayā nihato nāgo vaṅgaṃ tālakena śuddhena /Context
RHT, 17, 7.1
  tīkṣṇaṃ daradena hataṃ śulbaṃ tāpyamāritaṃ vidhinā /Context
RHT, 17, 7.2
  krāmaṇametatkathitaṃ kāntamukhaṃ mākṣikairvāpi //Context
RHT, 18, 6.2
  tāre śulbe vā tārāriṣṭe tathā kṛṣṭau //Context
RHT, 18, 6.2
  tāre vā śulbe tārāriṣṭe tathā kṛṣṭau //Context
RHT, 18, 8.1
  tattailārdrapaṭena sthagayet palalena bhasmanā vāpi /Context
RHT, 18, 15.1
  vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vāhayetsite /Context
RHT, 18, 33.1
  athavā vālukayantre sudṛḍhe caturdaśāṃgulamūṣāyām /Context
RHT, 18, 64.1
  athavā daradaśilālair gandhakamākṣīkapakvamṛtanāgaiḥ /Context
RHT, 18, 71.2
  ekaikaṃ sahitaṃ vedhaṃ dattvā punaḥ śulbe //Context
RHT, 18, 74.2
  tāraṃ karoti vimalaṃ lepaṃ pādajīrṇādi //Context
RHT, 2, 13.1
  athavā dīpakayantre nipātitaḥ sakaladoṣanirmuktaḥ /Context
RHT, 3, 3.2
  na punaḥ pakṣacchedo dravatvaṃ vinā gaganam //Context
RHT, 3, 8.2
  vaṅgaṃ tāravidhau rasāyane naiva tadyojyam //Context
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Context
RHT, 3, 12.1
  samukhaṃ nirmukhamathavā tulyaṃ dviguṇaṃ caturguṇaṃ vāpi /Context
RHT, 3, 12.2
  aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //Context
RHT, 3, 18.1
  athavā mākṣikagaganaṃ samabhāgaṃ paṭuyutaṃ pakvam /Context
RHT, 3, 24.2
  athavā gandhakapiṣṭiṃ paktvā drutagandhakasya madhye tu //Context
RHT, 5, 1.1
  yadi ghanasatvaṃ garbhe na patati no dravanti bījāni /Context
RHT, 5, 7.1
  na biḍairnāpi kṣārairna snehairdravati hemaṃ tāraṃ /Context
RHT, 5, 14.1
  athavā balinā vaṅgaṃ nāgābhidhānena yantrayogena /Context
RHT, 5, 14.2
  hemāhvaṃ tāraṃ dravati ca garbhe na sandehaḥ //Context
RHT, 5, 17.1
  athavā śatanirvyūḍhaṃ rasakavaraṃ śuddhahemni varabījam /Context
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā tacca hemni nirvyūḍham /Context
RHT, 5, 18.1
  athavā tālakasatvaṃ śilayā vā tacca hemni nirvyūḍham /Context
RHT, 5, 24.1
  athavā gandhakadhūmaṃ tālakadhūmaṃ śilāhvarasakasya /Context
RHT, 5, 34.2
  svedavidhānaṃ ca puṭaṃ yantraṃ vihitarasakarma //Context
RHT, 5, 42.1
  athavā tāraṃ vaṅgaṃ sūtaṃ saṃsārya vaṅgaparihīnam /Context
RHT, 5, 43.1
  athavā vastranibaddhaṃ girijatusahitaṃ suveṣṭitaṃ māṣaiḥ /Context
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Context
RHT, 5, 47.1
  patrābhrakaṃ ca satvaṃ kāṃkṣī kāntamākṣikaṃ puṭitam /Context
RHT, 5, 51.2
  tāre nirvyūḍhaṃ bījavaraṃ truṭitasaṃyogāt //Context
RHT, 5, 54.2
  athavā ślakṣṇaṃ śilayā nighṛṣṭabījaṃ bhavetpiṇḍī //Context
RHT, 5, 57.1
  athavāpyauṣadhapiṇḍe dolātapte kharpare vidhinā /Context
RHT, 6, 2.2
  sauvīreṇārdhapūrṇe kumbhe sakṣāramūtrakairathavā //Context
RHT, 8, 7.1
  kāntaṃ tīkṣṇaṃ vā kāñcīṃ vā vajrasasyakādīnām /Context
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ kāñcīṃ vā vajrasasyakādīnām /Context
RHT, 8, 7.1
  kāntaṃ vā tīkṣṇaṃ vā kāñcīṃ vajrasasyakādīnām /Context
RHT, 8, 7.2
  ekatamaṃ sarvaṃ rasaraṃjane saṃkaro'bhīṣṭaḥ //Context
RHT, 8, 12.1
  athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /Context
RHT, 9, 16.2
  mākṣikadaradena bhṛśaṃ śulvaṃ gandhakena mṛtam //Context