Fundstellen

ÅK, 2, 1, 276.2
  rītyāṃ tu dhāmyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam //Kontext
BhPr, 1, 8, 53.2
  tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //Kontext
BhPr, 1, 8, 72.1
  pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate /Kontext
BhPr, 1, 8, 72.1
  pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate /Kontext
BhPr, 1, 8, 72.1
  pīttalaṃ tvārakūṭaṃ syād rītiśca kathyate /Kontext
BhPr, 1, 8, 73.1
  rītir apyupadhātuḥ syāttāmrasya yasadasya ca /Kontext
BhPr, 1, 8, 73.2
  pittalasya guṇā jñeyāḥ svayonisadṛśā janaiḥ //Kontext
BhPr, 1, 8, 75.1
  rītikāyugalaṃ rūkṣaṃ tiktaṃ ca lavaṇaṃ rase /Kontext
BhPr, 2, 3, 121.2
  evaṃ kāṃsyasya rīteśca viśuddhiḥ samprajāyate //Kontext
BhPr, 2, 3, 123.2
  evaṃ puṭadvayātkāṃsyaṃ rītiśca mriyate dhruvam //Kontext
BhPr, 2, 3, 125.1
  rītikā tu bhaved rūkṣā satiktā lavaṇā rase /Kontext
KaiNigh, 2, 15.2
  pītalohaṃ varttalohaṃ trilohaṃ saikyam ārakam //Kontext
KaiNigh, 2, 15.2
  pītalohaṃ varttalohaṃ trilohaṃ saikyam ārakam //Kontext
KaiNigh, 2, 15.2
  pītalohaṃ varttalohaṃ trilohaṃ saikyam ārakam //Kontext
KaiNigh, 2, 15.2
  pītalohaṃ varttalohaṃ trilohaṃ saikyam ārakam //Kontext
KaiNigh, 2, 15.2
  pītalohaṃ varttalohaṃ trilohaṃ saikyam ārakam //Kontext
KaiNigh, 2, 16.1
  ārakūṭaṃ rājarītī rājñīrītirmaheśvarī /Kontext
KaiNigh, 2, 16.1
  ārakūṭaṃ rājarītī rājñīrītirmaheśvarī /Kontext
KaiNigh, 2, 16.1
  ārakūṭaṃ rājarītī rājñīrītirmaheśvarī /Kontext
KaiNigh, 2, 16.1
  ārakūṭaṃ rājarītī rājñīrītirmaheśvarī /Kontext
KaiNigh, 2, 16.2
  rītistiktā himā rūkṣā vātalā kaphapittajit //Kontext
MPālNigh, 4, 10.1
  pītalohaṃ siṃhalakaṃ kapilaṃ saukumārakam /Kontext
MPālNigh, 4, 10.1
  pītalohaṃ siṃhalakaṃ kapilaṃ saukumārakam /Kontext
MPālNigh, 4, 10.1
  pītalohaṃ siṃhalakaṃ kapilaṃ saukumārakam /Kontext
MPālNigh, 4, 10.1
  pītalohaṃ siṃhalakaṃ kapilaṃ saukumārakam /Kontext
MPālNigh, 4, 10.2
  vartalohaṃ trilohaṃ ca rājarītirmaheśvarī /Kontext
MPālNigh, 4, 10.2
  vartalohaṃ trilohaṃ ca rājarītirmaheśvarī /Kontext
MPālNigh, 4, 10.2
  vartalohaṃ trilohaṃ ca rājarītirmaheśvarī /Kontext
MPālNigh, 4, 10.2
  vartalohaṃ trilohaṃ ca rājarītirmaheśvarī /Kontext
MPālNigh, 4, 10.3
  pītalohaṃ himaṃ rūkṣaṃ kaṭūṣṇaṃ kaphapittanut //Kontext
RAdhy, 1, 160.2
  rūpyaṃ tāmraṃ tathā lohaṃ vaṅgaṃ nāgaṃ ca pittalam //Kontext
RAdhy, 1, 232.2
  palāni nava tāmrasya pittalasya palatrayam //Kontext
RAdhy, 1, 350.2
  atha pittalapatrāṇi liptvā yuktyānayā tathā //Kontext
RArṇ, 11, 180.1
  saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /Kontext
RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Kontext
RArṇ, 12, 49.2
  tārahema samāṃśaṃ tu dviguṇaṃ pittalaṃ bhavet //Kontext
RArṇ, 13, 22.1
  śatavedhī bhavet so'yamāratāre ca śulvake /Kontext
RArṇ, 13, 28.1
  ārābhrahemadrutayaḥ pāradena samanvitāḥ /Kontext
RArṇ, 13, 29.1
  tīkṣṇamāraṃ tathā hema pāradena samanvitam /Kontext
RArṇ, 16, 35.1
  āracūrṇapalaikaṃ vā mṛtanāgapalaṃ tu vā /Kontext
RArṇ, 16, 37.2
  tāmrasya nava bhāgāḥ syur ārabhāgacatuṣṭayam //Kontext
RArṇ, 16, 47.2
  ārakāpālicūrṇaṃ tu śuddhatāraṃ tu rañjayet //Kontext
RArṇ, 17, 44.2
  pṛthagdvādaśatailasya rītikātārayor dvayoḥ //Kontext
RArṇ, 17, 101.1
  trayo'yaskāntabhāgāḥ syur āratāradvayaṃ tathā /Kontext
RArṇ, 17, 102.1
  ārasya dviguṇaṃ tāraṃ tārāt kāntaṃ caturguṇam /Kontext
RājNigh, 13, 28.1
  rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam /Kontext
RājNigh, 13, 28.1
  rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam /Kontext
RājNigh, 13, 28.1
  rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam /Kontext
RājNigh, 13, 28.1
  rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam /Kontext
RājNigh, 13, 28.1
  rītiḥ kṣudrasuvarṇaṃ siṃhalakaṃ piṅgalaṃ ca pittalakam /Kontext
RājNigh, 13, 28.2
  lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā //Kontext
RājNigh, 13, 28.2
  lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā //Kontext
RājNigh, 13, 28.2
  lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā //Kontext
RājNigh, 13, 28.2
  lauhitakam ārakuṭṭaṃ piṅgalalohaṃ ca pītakaṃ navadhā //Kontext
RājNigh, 13, 30.1
  rītikāyugalaṃ tiktaṃ śītalaṃ lavaṇaṃ rase /Kontext
RājNigh, 13, 31.2
  hemopamā śubhā svacchā janyā rītiḥ prakīrtitā //Kontext
RājNigh, 13, 95.1
  rītyāṃ tu dhmāyamānāyāṃ tatkiṭṭaṃ tu rasāñjanam /Kontext
RCint, 6, 3.1
  svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /Kontext
RCint, 6, 13.1
  ghoṣāranāgavaṅgāni niṣekairmunitulyakaiḥ /Kontext
RCint, 6, 80.0
  rītikā śleṣmapittaghnī kāṃsyamuṣṇaṃ ca lekhanam //Kontext
RCint, 8, 12.0
  ṣaḍguṇe rogaghna itiyaduktaṃ tattu bahirdhūmamūrcchāyām evādhigantavyam tatra gandhasya samagrajāraṇābhāvāt svarṇādipiṣṭikāyāmapi rītiriyam //Kontext
RCint, 8, 146.1
  lohārakūṭatāmrakaṭāhe dṛḍhamṛnmaye praṇamya śivam /Kontext
RCūM, 14, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pi kaṣārthavācī //Kontext
RCūM, 14, 9.1
  tārārkarītītaralohakuñjaraṃ vaṅgābhrakaṃ mākṣikavaṅgapāradam /Kontext
RCūM, 14, 161.1
  rītikā kākatuṇḍīti dvividhaṃ pittalaṃ bhavet /Kontext
RCūM, 14, 170.2
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam //Kontext
RCūM, 14, 179.1
  kāṃsyārkarītilohāhijātaṃ tadvarttalohakam /Kontext
RHT, 9, 6.1
  tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /Kontext
RMañj, 5, 37.1
  rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /Kontext
RPSudh, 4, 3.2
  saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam /Kontext
RPSudh, 4, 104.1
  pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā /Kontext
RPSudh, 4, 106.2
  masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate //Kontext
RPSudh, 4, 107.2
  ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane //Kontext
RPSudh, 4, 108.2
  pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt //Kontext
RPSudh, 4, 109.2
  rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /Kontext
RPSudh, 4, 114.1
  lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam /Kontext
RRÅ, R.kh., 8, 1.2
  muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //Kontext
RRÅ, R.kh., 9, 61.2
  kāṃsyāraghoṣapatrāṇi tilakalkena lepayet //Kontext
RRÅ, V.kh., 15, 53.1
  tatastu triguṇaṃ rītistāraṃ vāhyaṃ dhaman dhaman /Kontext
RRÅ, V.kh., 18, 79.1
  śvetābhratāraghoṣāradrutayaḥ samukhe rase /Kontext
RRÅ, V.kh., 20, 98.2
  tāraṃ tajjāyate svarṇaṃ suśuddhā baddharītikā //Kontext
RRÅ, V.kh., 3, 107.2
  ghoṣāratāmrapatrāṇāṃ śuddhyai gajapuṭe pacet //Kontext
RRÅ, V.kh., 3, 127.3
  āre ghoṣe prakartavyaṃ tāmravanmāraṇaṃ param //Kontext
RRÅ, V.kh., 4, 111.1
  tāmratīkṣṇārakāntānāṃ cūrṇam ekasya cāharet /Kontext
RRÅ, V.kh., 4, 126.2
  tīkṣṇaṃ dvayaṃ trayaṃ ghoṣamāraṃ bhāgacatuṣṭayam //Kontext
RRÅ, V.kh., 8, 111.2
  tritayaṃ tu samāvartya tāmrāre drāvite same //Kontext
RRÅ, V.kh., 8, 144.2
  sugamamapi ca tāraṃ sūtaśulbārayogaiḥ dalam atimalahīnaṃ vārtikānāṃ hitārtham //Kontext
RRS, 10, 66.2
  ṣaḍetāni ca lohāni kṛtrimau kāṃsyapittalau //Kontext
RRS, 5, 1.2
  miśraṃ lohaṃ tritayamuditaṃ pittalaṃ kāṃsyavartaṃ dhātur lohe iti mataḥ so'pyanekārthavācī //Kontext
RRS, 5, 190.0
  rītikā kākatuṇḍī ca dvividhaṃ pittalaṃ bhavet //Kontext
RRS, 5, 200.1
  mṛtārakūṭakaṃ kāntaṃ vyomasattvaṃ ca māritam /Kontext
RRS, 5, 211.2
  kāṃsyārakūṭapatrāṇi tena kalkena lepayet /Kontext
RRS, 5, 212.1
  kāṃsyārkarītilohāhijātaṃ tadvartalohakam /Kontext
RSK, 2, 54.1
  kāṃsyapittalayoḥ prokte tāmravacchuddhimāraṇe /Kontext
ŚdhSaṃh, 2, 11, 1.1
  svarṇatārāratāmrāṇi nāgavaṅgau ca tīkṣṇakam /Kontext
ŚdhSaṃh, 2, 11, 2.1
  svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /Kontext
ŚdhSaṃh, 2, 11, 25.2
  samenārasya patrāṇi śuddhānyamladravair muhuḥ //Kontext
ŚdhSaṃh, 2, 11, 26.2
  evaṃ puṭadvayenaiva bhasmāraṃ bhavati dhruvam //Kontext
ŚdhSaṃh, 2, 11, 27.1
  āravatkāṃsyamapyevaṃ bhasmatāṃ yāti niścitam /Kontext
ŚdhSaṃh, 2, 11, 28.1
  tāmrarītidhvanivadhe samagandhakayogataḥ /Kontext
ŚdhSaṃh, 2, 12, 3.1
  tāmratārāranāgāśca hemavaṅgau ca tīkṣṇakam /Kontext
ŚdhSaṃh, 2, 12, 239.2
  tāmratārāravaṅgāhisārāś caikaikakārṣikāḥ //Kontext