Fundstellen

RRÅ, R.kh., 1, 14.2
  kiṃ punarbhakṣaṇāddevi prāpyate paramaṃ padam //Kontext
RRÅ, R.kh., 6, 4.1
  ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /Kontext
RRÅ, R.kh., 9, 67.1
  tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇātkurute guṇam /Kontext
RRÅ, V.kh., 12, 1.1
  samukhavimukhasūte jāraṇārthaṃ pravakṣye vividhasulabhayogairbhojanaṃ gaṃdhakasya /Kontext
RRÅ, V.kh., 12, 1.2
  tadanu ca ghanacūrṇairbhojanaṃ pācanaṃ syāt nikhilasūtavibhūtyai vārtikānāṃ sukhāya //Kontext