References

RArṇ, 10, 59.2
  rājikāṭaṅkaṇayutairāranāle dinatrayam /Context
RArṇ, 11, 27.1
  kāsīsatuvarīsindhuṭaṅkaṇakṣārasaṃyutaḥ /Context
RArṇ, 11, 88.1
  āsurī ṭaṅkaṇaścaiva navasārastathaiva ca /Context
RArṇ, 11, 171.1
  tāṃ drutiṃ pātayetpātre sauvīraṭaṅkaṇānvite /Context
RArṇ, 11, 178.2
  raktasindhūdbhavālarkaṭaṅkaṇāśugapuṅkhataḥ /Context
RArṇ, 11, 187.2
  strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /Context
RArṇ, 11, 191.1
  ṭaṅkārdhaṃ viṣapādaṃ ca viḍaḥ piṇḍāṣṭamāṃśataḥ /Context
RArṇ, 11, 194.1
  tāpyasauvarcalaśilāgandhakāsīsaṭaṅkaṇaiḥ /Context
RArṇ, 12, 56.2
  tribhāgaṃ ṭaṅkaṇaṃ dattvā andhamūṣāgataṃ dhamet /Context
RArṇ, 12, 228.2
  kunaṭīgandhapāṣāṇaviṣaṭaṅkaṇalāṅgalī /Context
RArṇ, 13, 12.2
  dhmātaṃ prakāśamūṣāyāṃ śodhayet kācaṭaṅkaṇaiḥ //Context
RArṇ, 13, 18.1
  mākṣikaṃ ca viṣaṃ guñjā ṭaṅkaṇaṃ strīrajastathā /Context
RArṇ, 13, 20.2
  ṭaṅkaṇaṃ ca rasaṃ vyoma vajraṃ cāpi praveśayet //Context
RArṇ, 14, 5.1
  vyomavallīrasaṃ kāntaṃ ṭaṅkaṇaṃ ca sucūrṇitam /Context
RArṇ, 14, 7.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā viśodhayet /Context
RArṇ, 14, 42.1
  dhmātaḥ khoṭo bhavatyāśu śodhitaḥ kācaṭaṅkaṇaiḥ /Context
RArṇ, 14, 108.1
  dvipalaṃ gandhakaṃ dadyāt palaikaṃ ṭaṅkaṇasya ca /Context
RArṇ, 14, 122.2
  ṭaṅkaṇasya palānyaṣṭau sarvam ekatra mardayet //Context
RArṇ, 14, 130.2
  śaṅkhacūrṇapalaikaṃ tu palaikaṃ ṭaṅkaṇasya ca /Context
RArṇ, 14, 152.2
  guñjāṭaṅkaṇakācaṃ ca karkaṭāsthi snuhīpayaḥ //Context
RArṇ, 14, 155.1
  kācaṭaṅkaṇayogena dhmātaḥ śuddhimavāpnuyāt /Context
RArṇ, 14, 159.1
  bhṛṅgapakṣaṃ nṛkeśaṃ ca mṛtakāntaṃ saṭaṅkaṇam /Context
RArṇ, 15, 2.3
  kanakasya tu saptāṃśaṃ dvipadīrasaṭaṅkaṇam //Context
RArṇ, 15, 3.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 51.2
  strīstanyaṃ ṭaṅkasauvīraṃ mūṣālepaṃ tu kārayet //Context
RArṇ, 15, 68.1
  dhamet khoṭo bhavecchvetaḥ kācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 72.2
  dvipadīrajasā yuktaṃ mardayeṭṭaṅkaṇānvitam //Context
RArṇ, 15, 73.2
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā dattvā tu śodhayet //Context
RArṇ, 15, 75.2
  dvipadīrajasā yuktaṃ mardayet ṭaṅkaṇānvitam //Context
RArṇ, 15, 117.2
  mardayeddinamekaṃ tu ṭaṅkaṇena samanvitam //Context
RArṇ, 15, 119.1
  taṃ khoṭaṃ śodhayecchvetakācaṭaṅkaṇayogataḥ /Context
RArṇ, 15, 133.1
  cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /Context
RArṇ, 15, 172.1
  sauvīraṃ ṭaṅkaṇaṃ kācaṃ dattvā khoṭaṃ tu śodhayet /Context
RArṇ, 15, 184.1
  lavaṇaṃ ṭaṅkaṇaṃ kṣāraṃ śilā tālakagandhakam /Context
RArṇ, 15, 189.2
  sauvarcalaṃ saindhavaṃ ca ṭaṅkaṇaṃ gugguluṃ tathā //Context
RArṇ, 15, 195.2
  saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //Context
RArṇ, 16, 29.2
  ṭaṅkaṇaṃ karṣamekaṃ tu karṣaikāṃ rasakajjalīm //Context
RArṇ, 16, 96.1
  piṣṭikāṃ ṭaṅkaṇaṃ dattvā dvipadīrasamarditam /Context
RArṇ, 16, 100.1
  kāsīsaṃ ṭaṅkaṇaṃ kṣāraṃ saindhavaṃ gandhamabhrakam /Context
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Context
RArṇ, 17, 6.1
  bhūlatāśoṇitaśilāviṣaṭaṅkaṇapāradam /Context
RArṇ, 17, 8.1
  bhūlatā mākṣikaśilā ṭaṅkaṇaṃ rudhiraṃ viṣam /Context
RArṇ, 17, 13.1
  śrīkhaṇḍanimbaniryāsastrīstanyaviṣaṭaṅkaṇaiḥ /Context
RArṇ, 17, 70.1
  tat kalkaṃ madhusaṃyuktaṃ śarkarāṭaṅkaṇānvitam /Context
RArṇ, 17, 90.2
  svalpaṭaṅkaṇavaṅgaṃ ca śuddhaśulve tu vāpayet //Context
RArṇ, 17, 92.2
  ṭaṅkaikaṃ kanakarase mardayeddivasatrayam //Context
RArṇ, 17, 112.2
  kācaṭaṅkaṇavāpena kṣipraṃ nirmalatāṃ vrajet //Context
RArṇ, 17, 133.2
  saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //Context
RArṇ, 17, 157.1
  ṭaṅkaṇaṃ tilacūrṇaṃ ca śītale tu nivāpayet /Context
RArṇ, 4, 47.1
  viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /Context
RArṇ, 5, 30.1
  trikṣāraṃ ṭaṅkaṇakṣāro yavakṣāraśca sarjikā /Context
RArṇ, 5, 41.0
  guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //Context
RArṇ, 5, 42.0
  kācaṭaṅkaṇasauvīraṃ śodhanatritayaṃ priye //Context
RArṇ, 6, 15.1
  tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /Context
RArṇ, 6, 34.2
  sarjakṣāro yavakṣāraṣṭaṅkaṇaścāṣṭamo bhavet //Context
RArṇ, 6, 59.2
  tenaiva kṣālanaṃ kāryaṃ pañcaniṣkaṃ tu ṭaṅkaṇam //Context
RArṇ, 6, 85.1
  mākṣikaṃ meṣaśṛṅgaṃ ca śilāgandhakaṭaṅkaṇam /Context
RArṇ, 6, 90.1
  tālakaṃ gandhakaṃ kāntaṃ tāpyaṃ karpūraṭaṅkaṇam /Context
RArṇ, 6, 134.2
  vajrakandaśiphākalkalākṣāṭaṅkaṇasaṃyutam //Context
RArṇ, 7, 8.2
  sattvaṃ muñcati sudhmātaṃ ṭaṅkakaṅkuṣṭhamoditam //Context
RArṇ, 7, 11.1
  devadālīrasaṃ kṣiptvā pādāṃśaṭaṅkaṇairyutam /Context
RArṇ, 7, 16.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇaiḥ /Context
RArṇ, 7, 36.1
  mūkamūṣāgataṃ dhmātaṃ ṭaṅkaṇena samanvitam /Context
RArṇ, 7, 41.1
  tasya cūrṇaṃ maheśāni pādasaubhāgyasaṃyutam /Context
RArṇ, 7, 75.3
  ṭaṅkaṇaṃ ca yutairhyetaiḥ tālakaṃ bhūdhare dravet //Context
RArṇ, 7, 87.2
  saubhāgyapañcagavyena piṇḍībaddhaṃ tu kārayet /Context
RArṇ, 7, 91.1
  lākṣālavaṇasaubhāgyadhūmasārakaṭutrayam /Context
RArṇ, 7, 104.1
  nāgena kṣārarājena drāvitaṃ śuddhimicchati /Context
RArṇ, 7, 121.1
  maṇḍūkāsthivasāṭaṅkahayalālendragopakaiḥ /Context
RArṇ, 7, 141.2
  śilājatu ca sauvīraṃ viṣagandhakaṭaṅkaṇam //Context
RArṇ, 8, 20.1
  sattvamāvartitaṃ vyomni śodhitaṃ kācaṭaṅkaṇaiḥ /Context
RArṇ, 8, 25.2
  cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /Context
RArṇ, 8, 27.2
  kadalīkandatoyena mardayeṭṭaṅkaṇānvitam /Context
RArṇ, 8, 28.2
  guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //Context
RArṇ, 8, 29.2
  kapitthatoyasaṃspṛṣṭaṃ rasaṭaṅkaṇasaṃyutam /Context
RArṇ, 8, 34.1
  latāchuchundarīmāṃsaṃ viṣaṭaṅkaṇayojitam /Context
RArṇ, 8, 35.2
  guñjāṭaṅkaṇayogena sarvasattveṣu melanam //Context
RArṇ, 8, 36.1
  ṭaṅkaṇorṇāgirijatukarṇākhyāmalakarkaṭaiḥ /Context
RArṇ, 8, 37.1
  dhātakīgugguluguḍasarjayāvakaṭaṅkaṇaiḥ /Context
RArṇ, 9, 6.1
  ṭaṅkaṇaṃ śataśo devi bhāvayet kiṃśukadravaiḥ /Context
RArṇ, 9, 8.1
  gandhatālakasindhūtthaṃ cūlīṭaṅkaṇabhūkhagam /Context
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Context