References

ÅK, 1, 26, 197.2
  viṣaṭaṅkaṇaguñjābhir mūṣālepaṃ tu kārayet //Context
BhPr, 1, 8, 205.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Context
BhPr, 2, 3, 255.2
  guñjāhipheno dhattūraḥ saptopaviṣajātayaḥ //Context
RArṇ, 11, 187.2
  strīstanyakācadhūmotthaguñjāyaskāntaṭaṅkaṇaiḥ /Context
RArṇ, 16, 108.2
  snuhyarkaṃ ṭaṅkaṇaṃ guñjā ravikṣīreṇa marditā /Context
RArṇ, 4, 47.1
  viṣaṭaṅkaṇaguñjābhiḥ mūṣālepaṃ tu kārayet /Context
RArṇ, 5, 9.1
  raktasnuhī raktaśṛṅgī raktikā nīlacitrakaḥ /Context
RArṇ, 5, 16.2
  śvetaguñjā sitāṅkolaḥ paṭolī bilvameva ca /Context
RArṇ, 5, 41.0
  guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //Context
RArṇ, 6, 15.1
  tilacūrṇapalaṃ guñjātripalaṃ pādaṭaṅkaṇam /Context
RArṇ, 6, 24.1
  kākinībījacūrṇena ghṛṣṭamabhrakajaṃ rajaḥ /Context
RArṇ, 7, 116.2
  guñjākarañjadhuttūrahayagandhāṅghritālakaiḥ //Context
RArṇ, 8, 25.2
  cūrṇaṃ narakapālaṃ ca guñjāṭaṅkaṇasaṃyutam /Context
RArṇ, 8, 28.2
  guñjāṭaṅkaṇasaṃyuktaṃ vaṅgābhraṃ milati kṣaṇāt //Context
RArṇ, 8, 35.2
  guñjāṭaṅkaṇayogena sarvasattveṣu melanam //Context
RArṇ, 9, 16.2
  devadālīśivābījaṃ guñjāsaindhavaṭaṅkaṇam /Context
RCint, 4, 9.1
  ghṛtamadhugugguluguñjāṭaṅkaṇamiti pañcamitrasaṃjñaṃ ca /Context
RCint, 6, 64.1
  madhusarpistathā guñjā ṭaṅkaṇaṃ guggulustathā /Context
RCint, 7, 48.2
  guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ //Context
RCūM, 10, 60.2
  kṣāraiśca lavaṇair gehadhūmaguñjāniśāphalaiḥ /Context
RCūM, 10, 138.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca sīsavat /Context
RCūM, 16, 30.1
  bhūsarjikālavaṇavargasametakāñcīsaṃyuktakāñjikayutaṃ paricāryavastu /Context
RCūM, 4, 32.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context
RCūM, 4, 46.1
  guḍagugguluguñjājyasāraghaiḥ parimardya tat /Context
RCūM, 4, 63.2
  palārdhaṃ śuddhasasyena bhṛṣṭaguñjārasena ca //Context
RCūM, 9, 15.2
  rājyāḥ siddhārthakasyāpi guñjākaṅguṇibījayoḥ //Context
RCūM, 9, 25.1
  tagaraḥ kuṭajaṃ kundo guñjā jīvantikā tathā /Context
RCūM, 9, 30.1
  guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /Context
RHT, 10, 4.2
  dattvā daśāṃśasvarjikapaṭuṭaṃkaṇaguñjikākṣārān //Context
RHT, 10, 15.2
  ṭaṃkaṇapalasaptayutaṃ guṃjāpalatritayayojitaṃ caiva //Context
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Context
RKDh, 1, 1, 218.1
  viṣaṭaṃkaṇaguñjābhir mūṣālepaṃ tu kārayet /Context
RMañj, 2, 38.1
  ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ /Context
RMañj, 6, 10.2
  dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //Context
RPSudh, 1, 163.2
  raktikā caṇako vātha vallamātro bhavedrasaḥ //Context
RPSudh, 2, 53.2
  tato guñjārasenaiva śvetavṛścīvakasya ca //Context
RPSudh, 5, 34.2
  nīlīguṃjāvarāpathyāmūlakena subhāvayet //Context
RPSudh, 5, 37.2
  lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam //Context
RPSudh, 5, 46.1
  kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu /Context
RRÅ, R.kh., 7, 43.2
  ūrṇā guñjā kṣetramīnam asthīni śaśakasya ca //Context
RRÅ, V.kh., 10, 78.1
  devadālīśiphābījaṃ guṃjāsaiṃdhavaṭaṃkaṇam /Context
RRÅ, V.kh., 13, 5.1
  guñjāguggululākṣorṇāsarjīsarjarasaṃ guḍam /Context
RRÅ, V.kh., 13, 24.0
  aṃdhamūṣāgataṃ dhmātaṃ sattvaṃ guṃjānibhaṃ bhavet //Context
RRÅ, V.kh., 13, 68.1
  guṃjāpiṇyākavahnīnāṃ pratikarṣaṃ niyojayet /Context
RRÅ, V.kh., 13, 83.1
  viṣaṃ ṭaṅkaṇaguṃjāśca khuraṃ śṛṅgaṃ ca bheṣajam /Context
RRÅ, V.kh., 13, 85.2
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ peṣayetsamam /Context
RRÅ, V.kh., 13, 95.1
  guṃjā narakapālaṃ ca ṭaṃkaṇaṃ vanaśigrukam /Context
RRÅ, V.kh., 16, 95.1
  suśuddhaṃ vedhayennāgaṃ bhaved guṃjānibhaṃ tu tat /Context
RRÅ, V.kh., 16, 98.1
  suśuddhaṃ vedhayennāgaṃ bhavedguṃjānibhaṃ ca tat /Context
RRÅ, V.kh., 17, 19.1
  dhānyābhrakaṃ prayoktavyaṃ kākinībījatulyakam /Context
RRÅ, V.kh., 17, 28.1
  dhānyābhrakasamāṃśena cūrṇaṃ guṃjāphalasya tu /Context
RRÅ, V.kh., 17, 60.1
  eraṃḍotthena tailena guṃjākṣaudraṃ ca ṭaṃkaṇam /Context
RRÅ, V.kh., 18, 6.1
  vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /Context
RRÅ, V.kh., 18, 11.1
  mākṣikaṃ saviṣaṃ guṃjā ṭaṃkaṇaṃ strīrajaḥ samam /Context
RRÅ, V.kh., 18, 134.2
  kākinīrajasā mardyaṃ taptakhalve dināvadhi //Context
RRÅ, V.kh., 19, 138.1
  mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /Context
RRÅ, V.kh., 19, 139.2
  mantrakhaṇḍe yathā proktaṃ guñjāmūlasya sādhanam /Context
RRÅ, V.kh., 2, 11.1
  madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /Context
RRÅ, V.kh., 2, 17.2
  guñjā kośātakī nīlī ākhukarṇī triparṇikā //Context
RRÅ, V.kh., 20, 95.2
  nṛkapāle śvetaguṃjāṃ vāpayecchuddhabhūmiṣu //Context
RRÅ, V.kh., 5, 27.1
  evaṃ catuḥpuṭaiḥ pakvaṃ svarṇaṃ guñjānibhaṃ bhavet /Context
RRÅ, V.kh., 5, 34.1
  guñjāvarṇaṃ bhavetsvarṇaṃ khyāteyaṃ hemaraktikā /Context
RRÅ, V.kh., 6, 87.1
  brahmamūlaṃ guḍaṃ guñjām ūrṇā ṭaṅkaṇakaṃ samam /Context
RRÅ, V.kh., 6, 94.1
  ūrṇāṃ guñjāṃ kṣipettasminsarvamekatra mardayet /Context
RRÅ, V.kh., 7, 41.2
  mārjārī ceśvarī guñjā kukkuṭī kṣīrakandakam //Context
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Context
RRÅ, V.kh., 8, 132.1
  guṃjākārpāsaśigrūṇāṃ tailamekasya cāharet /Context
RRÅ, V.kh., 9, 2.1
  ayaskāṃtamukhaṃ guṃjāṃ tayordviguṇagaṃdhakam /Context
RRS, 10, 90.1
  tagaraḥ kuṭajaḥ kundo guñjā jīvantikā tathā /Context
RRS, 10, 96.1
  guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /Context
RRS, 2, 88.1
  eraṇḍotthena tailena guñjākṣaudraṃ ca ṭaṅkaṇam /Context
RRS, 8, 29.1
  guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /Context
RSK, 2, 56.1
  samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ /Context
ŚdhSaṃh, 2, 11, 77.1
  piṇyākaṃ sarṣapāḥ śigrurguñjorṇāguḍasaindhavāḥ /Context
ŚdhSaṃh, 2, 12, 20.1
  guñjāhiphenāvityetāḥ saptopaviṣajātayaḥ /Context
ŚdhSaṃh, 2, 12, 191.1
  nīlīṃ guñjāṃ ca kāsīsaṃ dhattūraṃ haṃsapādikām /Context
ŚdhSaṃh, 2, 12, 193.2
  guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //Context