References

ÅK, 1, 25, 9.1
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ /Context
ÅK, 1, 25, 16.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Context
ÅK, 1, 25, 20.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
ÅK, 1, 25, 21.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context
RAdhy, 1, 46.2
  tejasvī jāyate 'vaśyaṃ mūrchitotthitapāradaḥ //Context
RAdhy, 1, 50.2
  mūrchitotthitasūtasya catuḥṣaṣṭipalāni ca //Context
RAdhy, 1, 55.2
  sūkṣmadoṣā vilīyate mūrchitotthitapātane //Context
RAdhy, 1, 71.1
  tāmraṃ tyaktvotthitaṃ sūtaṃ luṇaṃ dvātriṃśadaṃśakam /Context
RCint, 3, 104.2
  taṃ ca kiṃcinmale'naṣṭe gharṣayedutthite rase //Context
RCint, 6, 66.1
  gandhakenotthitaṃ lauhaṃ tulyaṃ khalve vimardayet /Context
RCūM, 14, 59.1
  balinā nihataṃ tāmraṃ saptavāraṃ samutthitam /Context
RCūM, 15, 41.1
  sarpākṣikākamāvyoṣarasair utkvathitotthitaḥ /Context
RCūM, 15, 46.1
  sitāsārdrakatakraiśca mardayitvā tathotthitaḥ /Context
RCūM, 4, 11.2
  samutthitaṃ hi bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RCūM, 4, 18.1
  tāpyena nihataṃ kāntaṃ saptavāraṃ samutthitam /Context
RCūM, 4, 18.2
  śilayāpyāhataṃ nāgaṃ vāraṃ vāraṃ samutthitam //Context
RCūM, 4, 22.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
RCūM, 4, 23.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context
RHT, 2, 7.2
  sūtaḥ pātanayantre samutthitaḥ kāñjikakvāthāt //Context
RRÅ, R.kh., 2, 29.2
  saptadhā sūtakaṃ tena kuryāddhamanam utthitam //Context
RRÅ, V.kh., 11, 19.1
  jalaiḥ soṣṇāranālair vā lolanādutthito bhavet /Context
RRÅ, V.kh., 11, 19.2
  athavā pātanāyantre pācanādutthito bhavet /Context
RRS, 8, 10.2
  samutthitaṃ ca bahuśaḥ sā kṛṣṭī hematārayoḥ //Context
RRS, 8, 19.1
  mākṣikeṇa hataṃ tāmraṃ daśavāraṃ samutthitam /Context
RRS, 8, 20.1
  nīlāñjanahataṃ bhūyaḥ saptavāraṃ samutthitam /Context
RSK, 2, 57.1
  sagandhaścotthito dhāturmardyaḥ kanyārase dinam /Context