References

RArṇ, 11, 15.2
  ekaikaṃ trividhaṃ tacca tad vakṣyāmy ānupūrvaśaḥ //Context
RArṇ, 11, 32.2
  ekaikasya dravaireva puṭaikaikaṃ pradāpayet //Context
RArṇ, 11, 34.2
  abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //Context
RArṇ, 11, 43.1
  citrakārdrakamūlānāmekaikena tu saptadhā /Context
RArṇ, 11, 163.1
  ekaike rasarājo'yaṃ baddhaḥ khecaratāṃ nayet /Context
RArṇ, 15, 10.1
  ekaikaṃ devi saptāhaṃ sveditā marditāstathā /Context
RArṇ, 15, 42.1
  saptadvaṃdvanamekaikaṃ saptāṣṭamapalaṃ bhavet /Context
RArṇ, 16, 36.1
  triśulvaṃ nāgavaṅgau vā ekaikāṃśasamanvitam /Context
RArṇ, 16, 71.2
  ekaikāṃ vaṭikāṃ paścādgopittena tu mardayet //Context
RArṇ, 16, 78.2
  kaṅguṇīkaṭutailaṃ ca ekaikaṃ rasamārakam //Context
RArṇ, 17, 92.1
  rasasaindhavamekaikaṃ tilasarjīdvayaṃ dvayam /Context
RArṇ, 5, 16.3
  ekaikamoṣadhībījaṃ mārayed rasabhairavam //Context
RArṇ, 5, 29.1
  rasasya bandhane śastamekaikaṃ suravandite /Context
RArṇ, 7, 48.2
  ekaikaṃ tridinaṃ paktvā śikhipittena bhāvayet //Context
RArṇ, 8, 3.2
  vimalo gairikaṃ caiṣāmekaikaṃ dviguṇaṃ bhavet //Context
RArṇ, 8, 4.2
  ekaikamabhrake caiva śvetapītāruṇaḥ site //Context
RArṇ, 8, 60.3
  ekaikamuttame hemni vāhayet suravandite //Context
RArṇ, 9, 7.2
  ekaikameva paryāptaṃ lauhacūrṇasya jāraṇe //Context