Fundstellen

RMañj, 1, 15.2
  śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye //Kontext
RMañj, 1, 36.2
  alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //Kontext
RMañj, 2, 9.2
  puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ //Kontext
RMañj, 3, 54.1
  kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām /Kontext
RMañj, 3, 92.2
  rasendrajāraṇe proktā viḍadravyeṣu śasyate //Kontext
RMañj, 6, 167.2
  hastapādādirogeṣu guṭikeyaṃ praśasyate //Kontext
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Kontext
RMañj, 6, 210.2
  cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate //Kontext
RMañj, 6, 211.1
  jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate /Kontext
RMañj, 6, 241.2
  etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe //Kontext