References

ÅK, 1, 25, 115.1
  guṇaprabhāvajananau śīghravyāptikarau tathā //Context
BhPr, 1, 8, 37.2
  vahniṃ pradīpayati kāmabalaṃ karoti mṛtyuṃ ca nāśayati saṃtatasevitaḥ saḥ //Context
BhPr, 1, 8, 70.2
  saṃyogajaprabhāveṇa tasyānye'pi guṇāḥ smṛtāḥ //Context
BhPr, 1, 8, 74.0
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ //Context
BhPr, 1, 8, 77.1
  saṃyogajaprabhāveṇa tasyāpyanye guṇāḥ smṛtāḥ /Context
BhPr, 2, 3, 196.2
  mṛtyuhṛcca mahāvīryo yogavāhī jvarāpahaḥ //Context
BhPr, 2, 3, 256.2
  māsadvayāttathā cūrṇaṃ labhate hīnavīryatām //Context
BhPr, 2, 3, 258.1
  ghṛtamabdāt paraṃ pakvaṃ hīnavīryatvam āpnuyāt /Context
RAdhy, 1, 112.1
  mardanamūrchanapātaiḥ kadarthito bhavati mandavīryastu /Context
RAdhy, 1, 113.1
  itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /Context
RAdhy, 1, 320.2
  yo vajrabhasmanā karma prabhāvo 'gre bhaviṣyati //Context
RAdhy, 1, 478.1
  guṭikāyāḥ prabhāvo'yamatīvāścaryakārakaḥ /Context
RAdhy, 1, 478.2
  rasaguṭyāṃ janeṣu syātprabhāvātiśayo mahān //Context
RArṇ, 10, 11.2
  cāraṇena balaṃ kuryāt jāraṇādbandhanaṃ bhavet //Context
RArṇ, 10, 29.2
  baddhastu rudrarūpaḥ syāt karmayogabalādrasaḥ //Context
RArṇ, 11, 16.1
  vaikrāntavajrasaṃsparśād divyauṣadhibalena vā /Context
RArṇ, 11, 216.1
  auṣadhaiḥ kramate sūto yogaśaktikrameṇa tu /Context
RArṇ, 12, 115.2
  ātape mriyate tapto raso divyauṣadhībalāt //Context
RArṇ, 14, 116.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Context
RArṇ, 14, 120.2
  tat sarvaṃ jāyate bhasma vajrasyaiva prabhāvataḥ //Context
RArṇ, 4, 20.2
  yantramekaṃ paraṃ marma yatrauṣadhyo mahābalam //Context
RArṇ, 4, 21.1
  auṣadhīrahitaścāyaṃ haṭhādyantreṇa badhyate /Context
RArṇ, 4, 22.2
  tasmādyantrabalaṃ caikaṃ na vilaṅghyaṃ vijānatā //Context
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Context
RArṇ, 6, 72.1
  śarīrakāntijananāḥ strīvajrāḥ svalpaśaktayaḥ /Context
RArṇ, 7, 32.0
  kṣīyate nāpi vahnisthaḥ sattvarūpo mahābalaḥ //Context
RArṇ, 7, 119.0
  akhilāni ca sattvāni drāvayet tatprabhāvataḥ //Context
RājNigh, 13, 201.1
  sphaṭikaḥ samavīryaśca pittadāhārtidoṣanut /Context
RājNigh, 13, 208.2
  yadvikrāntiṃ dhatte tadvaikrāntaṃ budhairidaṃ kathitam //Context
RCint, 3, 2.1
  vipinauṣadhipākasiddham etadghṛtatailādyapi durnivāravīryam /Context
RCint, 3, 196.2
  mūtraśukrahaṭhād baddhaṃ tyajetkalpe rasāyane //Context
RCint, 6, 86.2
  tasmāt sahasraguṇitam ayaḥ kāntaṃ mahābalam //Context
RCint, 8, 30.2
  rasaḥ śrīmānmṛtyuñjaya iti girīśena gaditaḥ prabhāvaṃ ko vānyaḥ kathayitumapāraṃ prabhavati //Context
RCint, 8, 128.1
  dravyāntarasaṃyogāt svāṃ śaktiṃ bheṣajāni muñcanti /Context
RCint, 8, 171.1
  svāhāntena vimardo bhavati phaḍantena lauhabalarakṣā /Context
RCint, 8, 227.2
  vīryotkarṣaṃ paraṃ yāti sarvair ekaikaśo'pi vā //Context
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Context
RCūM, 15, 21.2
  prabhāvānmānuṣān dṛṣṭvā devatulyabalāyuṣaḥ //Context
RCūM, 15, 56.1
  sarvarogān haredeva śaktiyukto guṇādhikaḥ /Context
RCūM, 15, 72.1
  mahāguṇatvaṃ śikhinaḥ sakhitvaṃ svalpeṣu rogeṣu ca tulyavīryam /Context
RCūM, 15, 72.2
  rasāyanatvaṃ ca mahāprabhāvo bhavedrasendrasya ca pātanābhiḥ //Context
RCūM, 16, 60.2
  ko'pi śrīsomadevo vā prabhāvaṃ vetti śaṅkaraḥ //Context
RCūM, 16, 68.1
  saṃkhyātītaprabhāḍhyaśca citravīryo mahābalaḥ /Context
RCūM, 4, 115.2
  guṇaprabhāvajananau śīghravyāptikarau tathā //Context
RCūM, 9, 5.2
  kṣāravarga iti proktaḥ dīpanaśca mahābalaḥ //Context
RHT, 10, 8.1
  hitvā mākṣikasatvaṃ nānyeṣāṃ śaktirasti lohaghnī /Context
RHT, 4, 7.2
  alpabalā niḥsattvā vajrī śreṣṭhastu sarveṣām //Context
RHT, 8, 4.1
  balamāste'bhrakasatve jāraṇarāgāḥ pratiṣṭhitāstīkṣṇe /Context
RHT, 8, 8.1
  kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /Context
RHT, 8, 8.2
  rāgasnehabalāni tu kamale śaṃsanti dhātuvidaḥ //Context
RMañj, 2, 55.2
  punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ //Context
RMañj, 6, 295.1
  asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate /Context
RPSudh, 6, 39.2
  sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ //Context
RPSudh, 7, 21.1
  pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt /Context
RPSudh, 7, 34.3
  vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau //Context
RRÅ, R.kh., 5, 22.1
  napuṃsakāstvalpavīryāḥ kāmukāḥ sattvavarjitāḥ /Context
RRÅ, V.kh., 17, 70.2
  lohāṣṭakaṃ ca ratnāni yogasyāsya prabhāvataḥ //Context
RRÅ, V.kh., 18, 175.2
  evaṃ ratnairbhavettṛpto rasarājo mahābalaḥ //Context
RRÅ, V.kh., 3, 21.2
  sarvakāryakarā eṣā vajramūṣā mahābalā //Context
RRS, 11, 78.2
  hatastataḥ ṣaḍguṇagandhakena sabījabaddho vipulaprabhāvaḥ //Context
RRS, 11, 79.3
  citraprabhāvāṃ vegena vyāptiṃ jānāti śaṃkaraḥ //Context
RRS, 3, 17.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā kṛmiharaḥ satyātmakaḥ sūtajit //Context
RRS, 4, 73.2
  jāyate nātra saṃdeho yogasyāsya prabhāvataḥ //Context
RRS, 7, 23.2
  anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ //Context
RRS, 8, 99.2
  guṇaprabhāvajanakau śīghravyāptikarau tathā //Context
RSK, 2, 64.2
  mṛto meghakaḥ sarvarogeṣu yojyaḥ sadā sūtarājasya vīryeṇa tulyaḥ //Context
ŚdhSaṃh, 2, 12, 130.2
  jalayogaśca kartavyastena vīryaṃ bhavedrase //Context
ŚdhSaṃh, 2, 12, 266.2
  asya prabhāvātsaundaryaṃ balaṃ tejo'bhivardhate //Context