References

RPSudh, 5, 2.2
  rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake /Context
RPSudh, 5, 104.2
  hematārārkagarbhebhyaḥ śilājatu viniḥsaret //Context
RPSudh, 5, 106.0
  kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut //Context
RPSudh, 5, 107.2
  pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram //Context
RPSudh, 5, 108.2
  girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit //Context
RPSudh, 5, 110.2
  viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam //Context
RPSudh, 5, 111.2
  tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam //Context
RPSudh, 5, 112.0
  chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu //Context
RPSudh, 5, 113.1
  śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā /Context
RPSudh, 5, 114.3
  ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te //Context
RPSudh, 5, 117.1
  karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu /Context