Fundstellen

RRÅ, R.kh., 3, 16.1
  sajjīkṣāraṃ tintiḍīkaṃ kāśīśaṃ ca śilājatum /Kontext
RRÅ, R.kh., 5, 2.2
  kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṃkaṇaśca śilājatu //Kontext
RRÅ, R.kh., 7, 35.2
  gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //Kontext
RRÅ, R.kh., 7, 36.1
  mardayedāyase pātre dinācchuddhiḥ śilājatoḥ /Kontext
RRÅ, V.kh., 17, 44.1
  meṣaśṛṃgī sakūrmāsthiśilājatuni vāpayet /Kontext
RRÅ, V.kh., 17, 55.1
  śṛgālameṣakūrmāhiśalyāni ca śilājatu /Kontext
RRÅ, V.kh., 2, 28.2
  meṣaśṛṃgī bhujagāsthi kūrmapṛṣṭhaṃ śilājatu //Kontext
RRÅ, V.kh., 3, 27.2
  pañcāṅgaṃ śarapuṅkhāyāḥ śaśadantāḥ śilājatu //Kontext
RRÅ, V.kh., 7, 34.2
  śilājatu sasindhūtthaṃ nārīpuṣpeṇa mardayet //Kontext
RRÅ, V.kh., 9, 3.2
  amlavetasaḥ śilādhātuḥ sarvaṃ tulyaṃ prapeṣayet //Kontext
RRÅ, V.kh., 9, 5.2
  strīstanyaṃ karkaṭāsthīni śilājatu samaṃ samam /Kontext