References

BhPr, 1, 8, 53.2
  tutthaṃ kāṃsyaṃ ca rītiśca sindūraśca śilājatu //Context
BhPr, 1, 8, 78.2
  niryāsavatpramuñcati tacchilājatu kīrtitam //Context
BhPr, 1, 8, 79.2
  śilājatvadrijatu ca śailaniryāsa ityapi //Context
BhPr, 1, 8, 79.2
  śilājatvadrijatu ca śailaniryāsa ityapi //Context
BhPr, 1, 8, 79.2
  śilājatvadrijatu ca śailaniryāsa ityapi //Context
BhPr, 1, 8, 80.1
  gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam /Context
BhPr, 1, 8, 80.1
  gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam /Context
BhPr, 1, 8, 80.1
  gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam /Context
BhPr, 1, 8, 80.1
  gaireyam aśmajaṃ cāpi girijaṃ śailadhātujam /Context
BhPr, 1, 8, 80.2
  śilājaṃ kaṭu tiktoṣṇaṃ kaṭupākaṃ rasāyanam //Context
BhPr, 2, 3, 130.1
  śilājatu samānīya sūkṣmaṃ khaṇḍaṃ vidhāya ca /Context
BhPr, 2, 3, 132.2
  evaṃ punaḥpunarnītaṃ dvimāsābhyāṃ śilājatu //Context
BhPr, 2, 3, 135.1
  tulyaṃ girijena jale vasuguṇite bhāvanauṣadhaṃ kvāthyam /Context
BhPr, 2, 3, 135.2
  tatkvāthe pādāṃśe pūtoṣṇe prakṣipedgirijam //Context
BhPr, 2, 3, 137.2
  tryahaṃ yuñjīta girijamekaikena tathā tryaham //Context
BhPr, 2, 3, 138.2
  śilājamevaṃ dehasya bhavatyatyupakārakam //Context
BhPr, 2, 3, 141.1
  śilājatu śreṣṭhamavāpya pātre prakṣipya tasmāddviguṇaṃ ca toyam /Context
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Context
BhPr, 2, 3, 144.1
  śilājatu smṛtaṃ tiktaṃ kaṭūṣṇaṃ kaṭupāki ca /Context