References

BhPr, 1, 8, 101.1
  gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /Context
BhPr, 1, 8, 158.1
  śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ /Context
BhPr, 1, 8, 158.1
  śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ /Context
BhPr, 1, 8, 158.1
  śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ /Context
BhPr, 1, 8, 158.1
  śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ /Context
BhPr, 1, 8, 158.1
  śaṅkhaḥ samudrajaḥ kambuḥ sunādaḥ pāvanadhvaniḥ /Context
BhPr, 1, 8, 158.2
  śaṅkho netryo himaḥ śīto laghuḥ pittakaphāsrajit //Context
BhPr, 1, 8, 184.2
  śuktiḥ śaṅkho gajaḥ kroḍaḥ phaṇī matsyaśca darduraḥ /Context
BhPr, 1, 8, 188.2
  muktāśuktistathā śaṅkha ityādīni bahūnyapi //Context
BhPr, 2, 3, 238.1
  kaṅkuṣṭhaṃ gairikaṃ śaṅkhaḥ kāsīsaṃ ṭaṅkaṇaṃ tathā /Context